________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [१४], ------------------------- ----- मूल [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
[१४]
प्रत
श्रीसमवा- प्य इति द्वितीयः, एवं बादरा बादरनामकर्मोदयात् पृथिव्यादय एव, तेऽपि पर्यासेतरभेदाद् द्विधा, एवं द्वीन्द्रियादयो- १४ समयांगे पि, नवरं पञ्चेद्रियाः सब्जिनो-मनःपर्याप्त्युपेता इतरे त्वसचिन इति । तथा 'उप्पायपुव्बे'त्यादि गाथात्रयं, तथा :
वायाध्य. श्रीअभय
'उप्पायपुबमग्गेणियं चत्ति यत्रोत्पादमाश्रित्य द्रव्यपर्यायाणां प्ररूपणा कृता तदुत्पादपूर्व, यत्र तेषामेवानं-परिमा-1 वृतिः हा
णमाश्रित्य तदप्रेणीयं, 'तइयं च वीरियं पुर्व'ति यत्र जीवादीनां वीर्य प्रोच्यते-प्ररूप्यते तद्वीर्यप्रवादं 'अत्थीनत्थिप-12 ॥ २७॥४ावार्य'ति यद्यथा लोके अस्ति नास्ति च तद्यत्र तथोच्यते तदस्सिनास्तिप्रवादं 'तत्तो नाणप्पवायं च'त्ति यत्र ज्ञानं-म-18
दत्यादिकं खरूपमेदादिभिः प्रोच्यते तत् ज्ञानप्रवादमिति । 'सच्चप्पवायपुर' ति यत्र सत्यः-संयमः सत्यं वचनं वा समेदं ।
सप्रतिपक्षं च प्रोच्यते तत्सत्यप्रवादपूर्व, ततः 'आयष्पवायपुवं चत्ति यत्रात्मा-जीवोऽनेकनयैःप्रोच्यते तदात्मप्र४बादमिति, 'कम्मप्पवायपुर्व'ति यत्र ज्ञानावरणादि कर्म प्रोच्यते तत्कर्मप्रवादमिति. 'पचक्वाणं भवे नवम'ति यत्र हा प्रत्याख्यानस्वरूपं वर्ण्यते तत्प्रत्याख्यानमिति । 'विजाअणुप्पवायति यत्रानेकविधा विद्यातिशया वर्ण्यन्ते तद्विद्यानु-18
प्रवादं, 'अवंझपाणाउ बारसं पुर्वति यत्र सम्यगज्ञानादयोऽवन्ध्याः -सफला वर्ण्यन्ते तदवन्ध्यमेकादशं, यत्र प्राकणा-जीवा आयुश्चानेकधा वर्ण्यन्ते तत्प्राणायुरिति द्वादशं पूर्व, 'तत्तो किरियविसालं'ति यत्र क्रियाः-कायिक्या- ॥२७॥ दिकाः विशाला-विस्तीर्णाः सभेदत्वादभिधीयन्ते तत् क्रियाविशालं 'पुचं तह विंदुसारं च' त्ति लोकशब्दोऽत्र लुतो| द्रष्टव्यः, ततश्च लोकस्य बिन्दुरिवाक्षरस्य सार--सर्वोत्तमं यत्तल्लोकबिन्दुसारमिति ३ । तथा 'चोइस वत्थूणि त्ति द्वितीय
अनुक्रम [२७-३१]
| चतुर्दश-भूतग्रामानाम् वर्णनं
~65~