________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [१३], ------------------------------------ मुलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
श्रीसमवा
यांग श्रीअभय
NMCAE%A5%
सूत्राक
वृत्तिः
[१३]]
॥२६॥
प्रत
योदशेति, तथा सूरमण्डलस्य-आदित्यविमानवृत्तस्य योजनं सूरमण्डलयोजनं तत् 'ण'मित्यलङ्कारे त्रयोदशभिरेकप-13 १४ समटिभागैर्येषां भागानामेकषष्टया योजनं भवति तै गर्योजनस्य सम्बन्धिभिरून-न्यूनं प्रज्ञप्तमष्टचत्वारिंशद् योजन-1 भागा इत्यर्थः । वब्राभिलापेन द्वादश वइराभिलापेन लोकाभिलापेन चैकादश विमानानीति ॥ १३ ॥
चउहस भूअग्गामा ५० त०-सुहुमा अपज्जत्तआ सुहुमा पअत्तया बादरा अपजत्तया बादरा पजत्तया इंदिआ अपजत्तया बेइंदिया पजत्तया तेंदिआ अपजत्तया तेंदिया पजत्तया चरिंदिआ अपजत्तया चरिंदिया पजत्तया पंचिंदिआ असन्निअपजत्तया पंचिदिआ असन्निपजतया पंचिंदिआ सन्निअपजत्तया पंचेंदिआ सन्निपजत्तया, चउदस पुन्वा प० त०-उपायपुग्वमग्गेणियं च तइयं च वीरियं पुवं । अत्थीनस्थिपवायं तत्तो नाणणवायं च ॥१॥ सञ्चप्पवायपुवं तत्तो आयप्पवायपुव्वं च । कम्मप्पवायपुवं पचक्खाणं भवे नवमं ॥२॥ विजाअणुप्पवाय अवंशपागाउ बारसं पुवं । तत्तो किरियविसालं पुवं तह बिंदुसार च ॥३॥ अम्गेणीअस्स णं पुब्बस्स चउद्दस वत्थू प०, समणस्स णं भगवओ महावीरस्स चउद्दस समणसाहस्सीओ उक्कोसिआ समणसंपया होत्या, कम्मविसोहिमग्गणं पडुच्च चउदस जीवहाणा प० त०--मिच्छदिट्ठी सासायणसम्मदिट्ठी सम्मामिच्छदिट्टी अविरयसम्मदिट्ठी विरयाविरए पमत्तसंजए अप्पमत्तसंजए निअट्टीबायरे अनिअट्टिबायरे सुहुमसंपराए उवसामए या खवए वा उवसंतमोहे खीणमोहे सजोगी केवली अयोगी केवली, मरहेरवयाओ णं जीवाओ चउद्दस चउद्दस जोयणसहस्साई चत्तारि म एगुत्तरे जोयणसए छच एगूणवीसे भागे जोयणस्स आयामेणं १०, एगमेगस्स णं रन्नो चाउरतचक्कवट्टिस्स चउद्दस रयणा ५० त०-इत्थी
अनुक्रम
[२६]
॥२६॥
~63~