________________
आगम
(०४)
[भाग-७] “समवाय” – अंगसूत्र-४ (मूलं+वृत्तिः )
समवाय [4], ------------------------------------ मूल [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
%-56-57-58-64k
सुत्राक
कामगुणाः कामस्य वा-मदनस्योद्दीपका गुणाः कामगुणाः-शब्दादय इति, तथा आश्रयद्वाराणि-कर्मापादानोपाया मिथ्यात्वादीनि संवरस्य-कर्मानुपादानस्य द्वाराणि-उपायाः संवरद्वाराणि-मिथ्यात्वाथाश्रयद्वारविपरीतानि सम्य|क्त्वादीनि, तथा निर्जरा-देशतः कर्मक्षपणा तस्याः स्थानानि-आश्रयाः कारणानीतियावन्निर्जरास्थानानि-प्राणातिपातविरमणादीनि, एतान्येव च सर्वशब्दविशेषितानि महाव्रतानि भवन्ति, तानि च पूर्वसूत्राभिहितानि स्थूलशब्दविशेषितानि अणुव्रतानि भवन्ति, निर्जरास्थानत्वं पुनरेषां साधारणमिति तदिहपामभिहितं, तथा समितयः-सङ्गताः प्रवृत्तयः, तत्रेर्यासमितिः-गमने सम्यक् सत्त्वपरिहारतः प्रवृत्तिः भाषासमितिः-निरवयवचनप्रवृत्तिः, एषणासमितिः-द्विचत्वारिंशद्दोषवर्जनेन भक्तादिग्रहणे प्रवृत्तिः, आदाने-ग्रहणे भाण्डमात्रयोरुपकरणपरिच्छदस्य निक्षेपणे
अवस्थापने समितिः-सुप्रत्युपेक्षितादिसाङ्गत्वेन प्रवृत्तिश्चतुर्थी, तथोचारस्य-पुरीपस्य प्रश्रवणस्य-मूत्रस्य खेलस्यकनिष्ठीवनस्य सिंघाणस्य-नासिकाश्लेष्मणो जलस्य-देहमलस्य परिष्ठापनायां-परित्यागे समितिः-स्थण्डिलादि-13
दोषपरिहारतः प्रवृत्तिरिति पञ्चमी, अस्तिकायाः-प्रदेशराशयः धर्मास्तिकायादयो गतिस्थित्ययगाहोपयोगस्पर्शादिलक्षणाः, स्थितिसूत्रेषु स्थितेरुत्कृष्टादिविभाग एवमनुगन्तव्यः, यदुत-सांगरमेगं १ तिय २ सत्त ३ दस य
सत्तरस ५ तह य बावीसा । तेत्तीसं जाब ठिई सत्तसुवि कमेण मुढवीसु॥१॥ जा पढमाए जेट्ठा सा बीयाए
%
अनुक्रम
%
%
%%
१ सागरोपममेक त्रीणि सप्त दश च सप्तदश तथा च द्वाविचतिः । प्रयस्त्रिंशत् यावत् स्थितिः सप्तखपि कमेण पृथ्वीषु ॥१॥ या प्रथमाया ज्येष्ठा सा अप्रेतनायाँ
antaram.org
~32~