________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [४], ----------------------------------- मूल [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्राक
कथा विकथाः, तथा सज्ञाः-असातवेदनीयमोहनीयकर्मोदयसम्पाद्या आहाराभिलापादिरूपाश्चेतनाविशेषाः, तथा सकषायत्वाजीवस्य कर्मणो योग्यानां पुद्गलानां वन्धन-आदानं बन्धः, तत्र प्रकृतयः कर्मणोंऽशा भेदाः ज्ञानावरणीयादयोऽष्टौ तासां बन्धः प्रकृतिबन्धः तथा स्थितिः-तासामेवावस्थानं जघन्यादिभेदभिन्नं तस्या बन्धो-निवर्तनं स्थितिबन्धः तथा अनुभायो-विपाकस्तीत्रादिभेदो रसस्तस्य बन्धोऽनुभाववन्धः, तथा जीवप्रदेशेषु कर्मप्रदेशानामनन्तानन्तानां प्रतिप्रकृति प्रतिनियतपरिमाणानां बन्धः-सम्बन्धनं प्रदेशबन्ध इति, तथा कृष्टिसुकृष्टवादीनि द्वादश विमानानि पूर्वोक्तविमाननामानुसारवन्तीति ॥ ४॥ पंच किरिया प० त० काइया अहिंगरणिया पाउसिआ पारितावणिया पाणाइवायकिरिया, पंच महव्वया प० त०सव्वाओ पाणाइवायाओ वेरमणं सब्बाओ मुसावायाओ वेरमणं सवाओ अदत्तादाणाओ वेरमणं सवाओ मेहणाओ वेरमणं सवाओ परिग्गहाओ वेरमणं, पंच कामगुणा प० तं०-सहा रूवा रसा गंधा फासा, पंच आसवदारा प० तं-मिच्छत्तं अविरई पमाया कसाया जोगा, पंच संवरदारा प० तं-सम्मत्तं विरई अप्पमत्तया अकसाया अजोगया, पंच निजराणा प० तं०-पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं अदिन्नादाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओ वेरमणं, पंच समिईओ प० तं०ईरियासमिई भासासमिई एसणासमिई आयाणभंडमत्तनिक्खेवणास मिई उचारपासवणखेलसिंचाणजलपारिद्वावणियासमिई, पंच अस्थिकाया प० तं०-धम्मत्थिकाए अधम्मस्थिकाए आगासस्थिकाए जीवत्यिकाए पोग्गलस्थिकाए, रोहिणीनक्खत्ते पंचतारे प०,
अनुक्रम
REaran
| एते सूत्रे 'क्रिया' आदि पदार्थस्य पञ्चविधत्वं उक्तं
~30