________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ---------------- ----------- मूलं [१५२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
१५२ रीरसूत्र
प्रत
वृत्तिः
सूत्रांक [१५]
श्रीसमवा- लोके द्वीन्द्रियादितिरश्चां भावात् , नारकस्य जघन्यतो योजनसहस्रं, कथं ?, नरकास्पातालकलशस्य सहस्रमानं कुख्य
यांगे भित्त्वा तत्र मत्स्यतयोत्पद्यमानस्य, उत्कर्षेण तु अधःसप्तमी यावत् सप्तमपृथ्वीनारकं समुद्रादिमत्स्येषूत्पद्यमानं प्रतीत्य, श्रीअभय तिर्यक् खयम्भूरमणं यावत् ऊर्ध्व पण्डकवनपुष्करिणी यावत् , यतस्तयोनारक उत्पद्यते, न परतः, मनुष्यस्य लोकान्तं
यावत् , भवनपतिव्यन्तरज्योतिष्कसौधर्मशानदेवानां जघन्यतोऽङ्गुलासंख्येयतमभागः खस्थान एवं पृथिव्यादितयोत्पा-1 ॥१४४॥ दात्, उत्कर्षतस्तु अधस्तृतीयपृथ्वीं यावत् तिर्यक् खयम्भूरमणबहिर्वेदिकान्तं ऊर्ध्वमीपत्प्रारभारां यावत् , यत एते.
शुभपर्याप्सवादरेवेव पृथिव्यादिषूत्पद्यन्ते अतो न परतोऽपीति, सनत्कुमारादिसहस्रारान्तदेवानां तु जघन्यतोऽङ्गुलासंख्येयभागः, कथं ?, पण्डकवनादिपुष्करिणीमज्जनार्थमवतारे मृतस्य तत्रैव मत्स्यतयोत्पद्यमानत्वात् पूर्वसम्बन्धिनी
वा मनुष्योपभुक्तस्त्रियं परिष्वज्य मृतस्य तद्गर्भे समुत्पादादिति, उत्कर्षतस्तु. अधो यावन्महापातालकलशानां द्वितीसायखिभागः, तत्र हि जलसद्भायान्मत्स्येषूत्पद्यमानत्वात्, तिर्यक् स्वयम्भूरमणसमुद्रं यावत् , ऊगेमच्युतं यावत्, तत्र
हि सङ्गतिकदेवनिश्रया गतस्य मृत्वेहोत्पद्यमानत्वादिति, आनतादीनामच्युतानां तु जघन्यतोऽजुलासंख्येय भागः मकथं ?, इहागतस्य मरणकालविपर्यस्तमतेर्मनुष्योपभुक्तस्त्रियमप्यभिष्वज्य मृतस्य तत्रैवोत्पत्चेरिति, उत्कर्षतस्त्वधो या-
वदधोलोकमामान् तिर्यअनुष्यक्षेत्रे ऊर्ध्वमच्युतविमानानि यावत् मनुष्येष्वेवोत्पद्यन्ते इति भावना तथैव कार्या, ग्रेवेयकानुत्तरोपपातिकदेवानां जपन्यतो विद्याधरणी यावत् उत्कर्षतोऽधो यावदधोलोकपामान् तिर्यअनुष्यक्षेत्रं ऊर्च
प्रत
SACROSI -Clerk
अनुक्रम [२४६]
॥१४॥
~299~