________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ---------------- ----------- मूलं [१४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
१४६ विपाकश्रुतं.
प्रत सूत्रांक
[१४६]]
प्रत अनुक्रम [२२७]
श्रीसमवा-IP कदानब्यापारापेक्षया सकलासादिदोषरहितानि ग्राहकग्रहणव्यापारापेक्षया चोद्गमादिदोपवर्जितानि, ततः किं १-
यांग 1 यथा च-येन च प्रकारेण पारम्पर्येण-मोक्षसाधकत्वलक्षणेन निवर्तयन्ति, भव्यजीवा इति गम्यते, तुशब्दो भाषा- श्रीअभय
मात्रार्थः, बोधिलाभ, यथा च परित्तीकुर्वन्ति-हसतां नयन्ति संसारसागरमिति योगः, किंभूतं ?-नरनिरयतिर्यक्सुवृतिः
रगतिषु यज्जीवानां गमनं-परिभ्रमणं स एव विपुलो-विस्तीर्णः परिवों-मत्स्यादीनां परिवर्तनमनेकधा सञ्चरणं यत्र ॥१२७स तथा, तथा अरतिभयविषादशोकमिथ्यात्वान्येव शैलाः-पर्वतास्तैः सङ्कटः-सङ्कीर्णो यः स तथा ततः कर्मधा
रयोऽतसं, इह च विषादो-दन्यमानं शोकस्वाक्रन्दनादिचिह्न इति, तथा अज्ञानमेव तमोऽन्धकारं-महान्धकार यत्र स तथा अतस्तं, 'चिक्खिलसुदुत्तारं ति चिक्खिलं-कर्दमः संसारपक्षे तु चिक्खिलं-विषयधनखजनादिप्रतिबन्ध| तेन सुदुस्तरो-दुःखोत्तार्यों यः स तथा तं, तथा जरामरणयोनय एव संक्षुभितं-महामत्स्यमकरायनेकजलजन्तुजातसम्मन प्रविलोडितं चक्रवालं-जलपारिमाण्डल्यं यत्र स तथा तं, तथा पोडश कपाया एवं स्वापदानि-मकरणाहादीनि प्रकाण्डचण्डानि-अत्यर्थं रौद्राणि यत्र स तथा तं, अनादिकमनवदमनन्तं संसारसागरमिमं प्रत्यक्षमित्यर्थः, तथा यथा च सागरोपमादिना प्रकारेण निवघ्नन्त्यायुः सुरगणेषु साधुदानप्रत्ययमिति भावः, यथा चानुभवन्ति सुरगणविमानसीख्यानि अनुपमानि, ततश्च कालान्तरेण च्युतानाम् 'इहेब'त्ति तिर्यग्लोके नरलोकमागतानामायुर्वेपुर्वर्णरूपजातिकूलजन्मारोग्यबुद्धिमेधाविशेषा आख्यायन्त इति योगः, तत्रायुपो विशेष इतरजीवायुषः सकाशात् शुभत्वं
| ॥१२७॥
विपाकश्रुत अंगसूत्रस्य शाश्त्रीयपरिचयः,
~265