________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], --------------- ----------- मूलं [१४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१४०]
वृत्तिः
प्रत अनुक्रम [२२१]
श्रीसमवा- न्यासः 'नयप्रमाणे नया-गमादयः सप्त द्रम्पास्तिकपर्यावास्तिकोदात् ज्ञाननयक्रियानयभेदान्निश्चयव्यवहारभेदावर १४०व्या
यांगे द्वौ ते एव ताव का प्रमाण-पस्तुतत्त्वपरिच्छेदनं नयप्रमाण तथा सुनिपुगः-सुसूक्ष्मः सुनिपुणो वा सुष्टु निश्चित- ख्यापनश्रीअभय गुण उपक्रमः-आनुपूर्व्यादिः, विविधप्रकारता चैषां भेदभणनत एवोपदर्शितेति, पुनः किंभूतानां ब्याकरणानां ?, प्तिसूत्रा.
लोकालोको प्रकाशितो येषु तानि तथा तेषां, तथा 'संसारसमुद्दरुंद उत्तरणसमत्वाणं ति संसारसमुद्रस्य रुंदस्य-वि॥११५स्तीर्णस्य उत्तरणे-तारणे समर्थानामित्यर्थः अत एव सुरपतिसंपूजितानां-प्रच्छकनिर्णायकपूजनात् सूकत्वेन श्लाषित
त्वाद्वा तथा 'भवियजणपयहिययाभिणंदियाणं'ति भव्यजनानां-भव्यप्राणिनां प्रजा-लोको भव्यजनप्रजा भव्यजनपदो वा तस्यास्तस्य वा हृदयैः-चित्तैरभिनन्दिताना-अनुमोदितानामिति विग्रहः, तथा तमोरजसी-अज्ञानपातके विध्वंसयति-नाशयति यत्तत्तमोरजोविध्वंसं तच तद् ज्ञानं च तमोरजोविध्वंसज्ञानं तेन सुष्टु दृष्टानि-निर्णीतानि यानि तानि तथा अत एव तानि च तानि दीपभूतानि चेति, अत एव तानि ईहामतिबुद्धिवर्द्धनानि चेति, तेषां तमोरजोविध्वंसज्ञानमुटष्टदीपभूतेहामतिबुद्धिवर्द्धनानां, तत्र ईहा-वितर्को मतिः-अवायो निश्चय इत्यर्थः बुद्धिः-औत्पत्तिक्यादिचतुर्विधेति, अथवा तमोरजोविध्वंसनानामिति पृथगेय पदं पाठान्तरेण सुदृष्टदीपभूतानामिति च, तथा 'छ-16॥११५।। त्तीससहस्समणूणयाणं'ति अन्यूनकानि पत्रिंशत् सहस्राणि येषां तानि तथा, इह मकारोऽन्यथा पदनिपातच प्राकृ-1 तत्वादनवद्य इति, 'वागरणाणं ति ब्याक्रियन्ते-प्रश्नानन्तरमुत्तरतयाऽभिधीयन्ते निर्णायकेन यानि तानि व्याकरणानि
| वियाह/(भगवती) अंगसूत्रस्य शाश्त्रीयपरिचयः,
~241