________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [१] ---------------------------------- मूल [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
3556
गइयाणं देवाणं एग सागरोवम मिति, अत्र देवानामेव ग्रहणं न तु देवीना, उत्कृष्टतोऽपि तत्र तासां पञ्चाशत्पल्यो|पमस्थितिकत्वात् , तथा एकं सागरोपममिति मध्यमस्थित्यपेक्षया, उत्कर्षतस्तत्र सागरोपमद्यसद्भावात् , प्रस्तटापेक्षया त्वेषा सप्तमे प्रस्तटे मध्यमावसेया। ईसाणे कप्पे देवाण'मित्यत्र देवग्रहणेन देवा देव्यश्च गृह्यन्ते, यतस्तत्र सातिरेकपल्योपमादन्या जघन्यतः स्थितिरेव नास्ति, 'ईसाणे कप्पे देवाणं अत्थेगइयाण'मित्यत्र देवानामेव ग्रहणं न देवीनां, तत्र तासामुत्कर्षतोऽपि पञ्चपञ्चाशत्पल्योपमस्थितिकत्वादिति, तथा ये देवाः सागर-सागराभिधानमेवं सुसा-1 |गरं सागरकान्तं भवं मर्नु मानुषोत्तरं लोकहितमिह- चकारो द्रष्टव्यः, समुच्चयस्य द्योतनीयत्वाद्, विमानं-देवनिवास-11 विशेषमासाद्येति शेषः, देवत्वेन न तु देवीत्वेन तासां सागरोपमस्थितेरसम्भवात् उत्पन्ना-जातास्तेषां देवीनामेकं साग-18 रोपमं स्थितिः, एतानि च विमानानि सप्तमे प्रस्तटेऽवसेयानि ॥ स्थित्यनुसारेण च देवानामुच्छासादयो भवन्तीति तान् दर्शयन्नाह ते ण मित्यादि, येषां देवानामेकं सागरोपमं स्थितिस्ते देवा णमित्यलङ्कारे अर्द्धमासस्यान्ते इति शेषः।
आनन्ति प्राणन्ति, एतदेव क्रमेण व्याख्यानयन्नाह-उच्सन्ति निःश्वसन्ति, वाशब्दाः विकल्पार्थाः, तथा तेपा-3 मामेव वर्षसहस्रस्थान्ते इति शेषः, आहारार्थः-आहारप्रयोजनमाहारपुद्गलानां ग्रहणमाभोगतो भवति, अनाभोगतस्तु प्रतिसमयमेव विग्रहादन्यत्र भवतीति, गाथेह-जैस्स जइ सागरोबमाई ठिइ तस्स तत्तिएहिं पक्खेहिँ । ऊसासो दे
यस्य वापन्तिः सागरोपमागि स्थितिस्तस्य तावद्भिः पक्षः । उत्तानो देवानां वर्षसहनराहारः ॥ १॥
अनुक्रम
CE
२०
For P
OW
~24~