________________
आगम
(०४)
प्रत
सूत्रांक
[१३९]
प्रत
अनुक्रम [२२०]
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ०४] अंगसूत्र- [०४]
Eaton
सिनामभेदोपचारान्नारकाः, ततश्च नारकतिर्यग्मनुजसुरगणानां सम्बन्धिन आहारादयः, तत्र आहारः - ओजआहारादिराभोगिकाना भोगिकखरूपोऽनेकधा उच्छ्वासोऽनुसमयादिकालभेदेनानेकधा लेश्या कृष्णादिका पोढा आवाससंख्या यथा नरकावासानां चतुरशीतिर्लक्षाणीत्यादिका आयतप्रमाणमावासानामेव संख्यातासंख्यातयोजनायामता उपलक्षणत्वादस्य विष्कम्भवाहल्यपरिधिमानान्यप्यत्र द्रष्टव्यानि उपपात एकसमयेनैतावतामेतावता वा कालव्यव धानेनोत्पत्तिः च्यवनमेकसमयेनैतावताभियता वा कालव्यवधानेन मरणं, अवगाहना - शरीरप्रमाणमङ्गुलासंख्येय| भागादि अवधि:-अङ्गुलासंख्येय भागक्षेत्रविषयादि वेदना - शुभाशुभस्वभावा विधानानि भेदा यथा सप्तविधा नारका इत्यादि उपयोगः- आभिनिवोधिकादिर्द्वादशविधः योगः- पञ्चदशविधः इन्द्रियाणि पञ्च द्रव्यादिभेदाद् विंशतिर्वा श्रोत्रादिच्छिद्राद्यपेक्षयाऽष्टौ वा कषायाः क्रोधादयः आहारोच्छ्वासश्चेत्यादिर्द्वन्द्वस्ततः कषायशब्दात्प्रथमाबहुवचनलोपो द्रष्टव्यः तथा विविधा च जीवयोनिः सचित्तादिकं जीवानामुत्पत्तिस्थानं, तथा विष्कम्भोत्सेधपरिरयप्रमाणं विधिविशेषाश्च मन्दरादीनां महीधराणामिति, तत्र विष्कम्भो विस्तार उत्सेधः - उच्चत्वं परिरयः- परिधिः विधिविशेषा इति विधयो-भेदा यथा मन्दरा जम्बूद्वीपीय धातकीखण्डीयपौष्करार्द्धिकभेदात्रिधा तद्विशेषस्तु जम्बूद्वी|पको लक्षोथः शेषास्तु पञ्चाशीतिसहस्रोच्छ्रिता इति एवमन्येष्वपि भावनीयं, तथा कुलकरतीर्थकरगणधराणां तथा | समस्त भरताधिपानां चक्रिणां चैव तथा चक्रधरहलधराणां च विधिविशेषाः समाश्रीयन्त इति योगः, तथा वर्षाणां
समवाय अंगसूत्रस्य शाश्त्रीयपरिचयः,
For Parts Only
मूलं [१३९] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
~238~
Monerary.org