________________
आगम
(०४)
प्रत
सूत्रांक
[१३६]
प्रत
अनुक्रम
[२१५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित. आगमसूत्र [०४] अंगसूत्र- [०४]
२९ सम
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:],
Jan Education
थंगमा गृह्यन्ते अर्थपरिच्छेदा इत्यर्थः, ते चानन्ताः, एकस्मादेव सूत्रात्तत्तद्धर्मविशिष्टानन्तधर्म्मात्मकवस्तुप्रतिपत्तेः, अन्ये तु व्याचक्षते - अभिधानाभिधेयवशतो गमा भवन्ति, ते चानन्ताः, अनन्ताः पर्यायाः खपरभेदभिन्ना अक्षरार्थपर्याया इत्यर्थः, परित्ताखसा आख्यायन्त इति योगः, त्रसन्तीति त्रसाः - द्वीन्द्रियादयस्ते च परीत्ता नानन्ताः, एवंरूपत्वादेव तेषां, अनन्ताः स्थावरा वनस्पतिकायसहिताः किंभूता एते ? - 'सासया कडा निबद्धा निकाइयत्ति शाश्रताः द्रव्यार्थतया अविच्छेदेन प्रवृत्तेः कृताः पर्यायार्थतया प्रतिसमय मन्यथात्वावाप्तेर्निबद्धा: -सूत्र एव प्रथिता निकाचिता-निर्युक्तिसङ्ग्रहणिहेतूदाहरणादिभिः प्रतिष्ठिता जिनैः प्रज्ञप्ता भावाः-पदार्था अन्येऽप्यजीवादयः 'आघ विज्वंति त्ति प्राकृतशैल्या आख्यायन्ते - सामान्यविशेषाभ्यां कथयन्त इत्यर्थः, प्रज्ञाप्यन्ते नामादिभेदाभिधानेन, प्ररूप्यन्ते नामादिखरूपकथनेन यथा 'पज्जायाणभिधेय' मित्यादि, दर्श्यन्ते उपमामात्रतः 'यथा गौर्गवयस्तथा' इत्यादि, निदर्श्यन्ते हेतुदृष्टान्तोपन्यासेन उपदर्श्यन्ते उपनयनिगमनाभ्यां सकलनयाभिप्रायतो वेति, साम्प्रतमाचाराङ्गग्रहणफलप्रतिपादनायाह -- ' से एवमित्यादि, स इत्याचाराङ्गग्राहको गृह्यते, 'एवं आयत्ति अस्मिन् भावतः सम्यगधीते सत्येवमात्मा भवति, तदुक्तक्रियापरिणामाव्यतिरेकात् स एव भवतीत्यर्थः, इदं च सूत्रं पुस्तकेषु न दृष्टं नन्द्यां तु दृश्यते इतीह व्याख्यातमिति, एवं क्रियासारमेव ज्ञानमिति ख्यापनार्थं क्रियापरिणाममभिधायाधुना ज्ञानमधिकृत्य आह- ' एवं नाय'त्ति इदमधीत्य एवं ज्ञाता भवति यथैवेोक्तमिति, 'एवं विनाय'त्ति विविधो विशिष्टो वा ज्ञाता
आचार अंगसूत्रस्य शाश्त्रीयपरिचयः
For Parts Only
मूलं [१३६ ] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
~228~
Xerary org