SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आगम (०४) [भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:], ------------------------------------ मूलं [१३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३६]] प्रत अनुक्रम [२१५] दन्यतरोपादाने अन्यतरस्य गतार्थस्याभिधानं तत्सर्वं तत्प्राधान्यख्यापनार्थमेवेत्यवसेयमिति। 'से समासओ' इत्यादि,18 सःआचारो यमधिकृत्य ग्रन्थस्याचार इति संज्ञा प्रवर्त्तते 'समासतः' संक्षेपतः पञ्चविधः प्रज्ञप्तः, तद्यथा-ज्ञानाचार इत्यादि, तत्र ज्ञानाचारः-श्रुतज्ञानविषयः कालाध्ययनविनयाध्ययनादिरूपो व्यवहारोऽष्टधा 'दर्शनाचारः' सम्य|क्त्ववतां व्यवहारो निःशङ्कितादिरूपोऽधा 'चारित्राचारः' चारित्रिणां समित्यादिपालनात्मको व्यवहारः 'तपा-14 साचारों' द्वादशविधतपोविशेषानुष्ठितिः 'वीर्याचारों' ज्ञानादिप्रयोजनेषु वीर्यस्यागोपनमिति, 'आयार'त्ति आचारग्रहिन्धस्य णमित्यलङ्कारे 'परित्ता संख्येया आद्यन्तोपलब्धेर्नानन्ता भवन्तीत्यर्थः, काः-वाचनाः-सूत्रार्थप्रदानलक्षणाः, अवसपिण्यत्सपिणीकालं वा प्रतीत्य, 'परीते'ति संख्येयान्यनुयोगद्वाराणि-उपक्रमादीनि, अध्ययनानामेव संख्ये४ यत्वात् प्रज्ञापकवचनगोचरत्वाच 'संखेजाओ पडिवत्तीओ'त्ति द्रव्यार्थे पदार्थांभ्युपगमा मतान्तराणीत्यर्थः, प्रति पायनि(माधभि)ग्रहविशेषा वा 'संखेज्जा बेढ'त्ति वेष्टका:-छन्दोविशेषाः, एकार्थप्रतिबद्धवचनसङ्कलिकेत्यन्ये, 'संखेज्जा सिलोग'त्ति श्लोकाः-अनुष्टुप्छन्दांसि 'संख्याताः 'नियुक्तयः' नियुक्तानां-सूत्रेऽभिधेयतया व्यवस्थापितानामर्थानां युक्तिः-घटना विशिष्टा योजना नियुक्तयुक्तिः, एतस्मिंश्च वाक्ये युक्तशब्दलोपानियुक्तिरित्युच्यते, एताश्च निक्षेपनियुक्त्याद्याः संख्येया इति । 'से ण'मित्यादि स आचारो णमित्यलबारे 'अङ्गार्थतया' अङ्गलक्षणवस्तुत्वेन प्रथममङ्गं स्थापनामधिकृत्य, रचनापेक्षया तु द्वादशमकं, प्रथमं पूर्व तस्य सर्वप्रवचनात् पूर्व क्रियमाणत्वादिति, द्वौ श्रुतस्कन्धौ-17 Reck RECRek आचार अंगसूत्रस्य शाश्त्रीयपरिचय: ~226~
SR No.035007
Book TitleSavruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages338
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size72 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy