________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ------------------------------------ मूलं [१३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
यांगे
मवाया.
प्रत सूत्रांक [१३५]]
प्रत
श्रीसमवा- कमैशान्या दिशि बलकूटाभिधानं कूटमस्ति, ततः पञ्च, तानि सहस्रोच्छ्रितानि च, 'नन्दनकूडवज'ति शेषाणि|१३५ स
नन्दनयनेषु प्रत्येकं पूर्वादिदिगविदिग्व्यवस्थितानि चत्वारिंशत्संख्यानि नन्दनकूटानि वर्जयित्वा, तानि साहनि-11 श्रीअभय
काणि न भवन्तीत्यर्थः । 'अरहते'त्यादि, कुमारत्वे त्रीणि वर्षशतान्यनगारत्वे सप्तेत्येवं दश शतानि, 'पउमदहपुंडरी-18 वृत्तिः
यहह'त्ति पाहदः श्रीदेवीनिवासो हिमवद्वर्षधरपर्वतोपरिवर्ती पुण्डरीकहदो लक्ष्मीदेवीनियासः शिखरिवर्षधरोपरि-18 ॥१०५॥ वर्तीति ॥१००० ॥११०० ॥ तथा महापद्ममहापुण्डरीकहदौ महाहिमवद्रुक्मिवर्षधरयोरुपरिवर्तिनी हीबुद्धिदेव्यो-1
निवासभूताविति ॥ २००० ।। 'इमीसे णं रयणे'त्यादि, अयमिह भावार्थः-रत्नप्रभापृथिव्याः प्रथमस्य पोडशवि-17 दाभागस्य खरकाण्डाभिधानकाण्डस्य प्रथम रत्नकाण्डं वज्रकाण्डं नाम काण्डं द्वितीयं वैयकाण्डं तृतीय लोहिता-151 क्षिकाण्डं चतुर्थं तानि च प्रत्येकं साहसिकाणीति त्रयाणां यथोक्तमन्तरं भवतीति ॥ ३००० ॥ तिगिच्छिकेसरिहदो टू
|निषधनीलवर्षधरोपरिस्थिती धृतिकीर्तिदेवीनिवासाविति ॥४००० ॥ 'धरणितले' इत्यादि, धरणितले-ध-18 ४रण्यां समे भूभाग इत्यर्थः, 'रुयगनाभीओ'त्ति 'अट्ठपएसो रुयगो तिरियं लोगस्स मज्झयारंमि । एसप्पभवो दिसाणं,
एसेव भवे अणुदिसाणं ॥१॥[अष्टप्रदेशो रुचकस्तिर्यग्लोकस्य मध्ये । एष प्रभवो दिशामेप एव भवेदनुदिशां ॥१०॥ ॥१॥] ति, रुचक एव नाभिचक्रस्य तुम्बमिवेति रुचकनाभिः, ततश्चतसृष्वपि दिक्षु पञ्च पञ्च सहस्राणि मेरुस्तस्य। दशसहस्रविष्कम्भत्वादिति ॥ ५००० ॥६०००॥ 'इमीसे णमित्यादि, रत्नकाण्डं प्रथमं पुलककाण्ड सप्तममिति:
अनुक्रम [२१४]
~221