________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [८], ------------------------------------ मुलं [८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्राक
[८७]
प्रत
मंदरस्स णं पष्वपस्स पुरच्छिमिल्लाओ चरमंताओ गोथुभस्स आवासपब्वयस्स पञ्चच्छिमिले चरमंते एस सत्तासीइंजोयणसहस्साई अचाहाए अंतरे प०, मंदरस्स णं पब्वयस्स दक्खिणिलाओ चरमंताओ दगभासस्स आवासपवयस्स उत्तरिले चरमंते एस पं सत्तासीई जोयणसहस्साई अबाहाए अंतरे प०, एवं मंदरस्स पञ्चच्छिमिलाओ चरमंताओ संखस्सावा० पुरच्छिमिले चरमते, एवं चेव मंदरस्स उत्तरिलाओ चरमंताओ दगसीमस्स आवासपब्वयस्स दाहिणिले चरमते एस में सत्तासीई जोयणसहस्साई अबाहाए अंतरे प०, छण्हं कम्मपगडीणं आइमउवरिलवजाणं सत्तासीई उत्तरपगडीओ प०, महाहिमवतकूडस्स णं उवरिमंताओ सोगन्धियस्स कंडस्स हेहिले चरमंते एस णं सत्तासीइ जोयणसयाई अबाहाए अंतरे प०, एवं रुप्पिकूडस्सवि ॥ सूत्र ।। ८७॥
अथ सप्ताशीतिस्थानके किञ्चिलिख्यते, 'मन्दरे'त्यादि, मेरोः पारस्त्यान्तात् जम्बूद्वीपान्तः पञ्चचत्वारिंशत्सहस्राणि द्विचत्वारिंशश्च सहस्राणि लवणजलधिमवगाय गोस्तुभो वेलन्धरनागराजावासपर्वतः प्राच्यां दिशि भवति, एवं सूत्रोक्तमन्तरं भवतीति, एवमन्येषां त्रयाणामन्तरमवसेयमिति । तथा षण्णां कर्मप्रकृतीनामादिमोपरिमवजर्जानां-ज्ञानावरणान्तरायरहितानां दर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रसंज्ञितानामित्यर्थः सप्ताशीतिरुत्तरप्रकतयः प्रज्ञप्ताः, कथं ?, दर्शनावरणादीनां पपणां क्रमेण नव द्वे अष्टाविंशतिः चतस्रो द्विचत्वारिंशद्वे चेत्यतस्तासां |मीलने सूत्रोक्तसंख्या स्वादिति । 'महाहिमवन्ते'त्यादि, महाहिमवति द्वितीयवर्षधरपर्वते अष्टी सिद्धायतनकूटमहाहिमवत्कूटादीनि कूटानि भवन्ति, तानि पञ्चशतोच्छूितानि, तत्र महाहिमवत्कूटस पञ्च शतानि द्वेशते महाहिमव
अनुक्रम [१६६]
~196~