________________
आगम
(०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [८३], --------------- ---------- मूलं [८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
%
%
प्रत
%
सुत्राक
4
*
[८३]]
*
त्वेकाशीतिरिति मतान्तरमिदमिति, तथा स्थविरो मण्डितपुत्रो-महावीरस्य षष्ठो गणधरः तस्य च त्र्यशीतिवर्षाणि सर्वायुः, कथं ?, त्रिपञ्चाशद्गृहस्थपर्याय चतुर्दश छनस्थपर्याये पोडश केवलित्वे इत्येवं व्यशीतिरिति, तथा 'कोसलिए'त्ति कोशलदेशे भवः कौशलिकः 'तेसीईति विंशतिः पूर्वलक्षाणि कुमारत्वे त्रिषष्टिः राज्ये इत्येवं त्र्यशीतिः, तथा भरतश्चक्रवर्ती सप्तसप्ततिः पूर्वलक्षाणि कुमारत्वे पट् चक्रवर्तित्वे इत्येवं त्र्यशीतिमगारवासमध्युष्य जिनो जातः-राज्यावस्थस्वैव रागादिक्षयात्केबली-संपूर्णासहायविशुद्धज्ञानादित्रययोगात् सर्वज्ञो विशेषयोधात् सर्वभावदर्शी सामान्यबोधात्ततः पूर्वलक्षं प्रव्रज्याग्रहणपूर्वकं केवलित्वेन विहत्य सिद्ध इति ॥ ८३॥
चउरासीह निरयावाससयसहस्सा ५०, उसमे गं अरहा कोसलिए चउरासीइं पुन्वसयसहस्साई सम्बाउयं पालइत्ता सिद्धे बुद्धे जावप्पहीणे, एवं भरहो पाहुपली भी सुंदरी, सिजसे णं अरहा चउरासीइं वाससयसहस्साई सब्बाउयं पालइत्ता सिद्धे जावयहीणे, तिविढे णं वासुदेवे चउरासीई वाससयसहस्साई सच्चाउयं पालइचा अप्पइट्टाणे नरए नेरइयत्चाए उववन्नो, सक्कस्स णं देविंदस्स देवरनो चउरासीई सामाणियसाहस्सीओ प०, सब्वेवि णं बाहिरया मंदरा चउरासीई २ जोयणसहस्साई उर्दू उच्चतेण प०, सब्वेवि णं अंजणगपन्चया चउरासीई २ जोयणसहस्साई उहूं उच्चचेणं पन्नत्ता, हरिवासरम्मयवासियाणं जीवाणं धणुपिट्टा चउरासी जोयणसहस्साई सोलस जोयणाईचत्वारि य भागा जोयणस्स परिक्खेवणं प०, पंकबहुलस्स णं कण्डस्स उवरिलाओ घरमसाओ हेहिल्के गरमते एस णं चोरासीइ मोयणसयसहस्साई अथाहाए अंतरे प०, विवाहपन्नत्तीए णं भगव
प्रत
REGRORSCOR
अनुक्रम [१६२]
ERA
%
4
SAREEatinthianitational
~190~