________________
आगम
(०४)
प्रत
सूत्रांक
[८]
प्रत
अनुक्रम [१६० ]
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:)
मूलं [८१]
"समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
समवाय [८१],
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ०४] अंगसूत्र- [ ०४]
Education
प्रज्ञतानि, इह च शतशब्देनाध्ययनान्युच्यन्ते तानि कृतयुग्मादिलक्षणराशिविशेषविचाररूपाणि अत्रान्तराध्ययनस्वभावानि तदवगमावगम्यानीति ॥ ८१ ॥
जम्बुद्दीवे दीवे वासीयं मंडलसयं जं सूरिए दुक्खुत्तो संकमित्ता णं चारं चरइ तं०-निक्खममाणे य पविसमाणे य, समणे भगवं महावीरे बासीए राईदिएहिं वीइकंतेहिं गन्माओ गन्धं साहरिए, महाहिमवतस्स णं वासहरपव्वयस्स उवरिल्लाओ चरमंताओ सोगंधियरस कंडस्स हेडिले चरमंते एस णं वासीइं जोयणसयाई अवाहाए अंतरे प०, एवं रुप्पिस्सवि ॥ सूत्रं ८२ ॥
अथ द्व्यशीतिस्थानके किमपि लिख्यते, अत्र जम्बूद्वीपे द्व्यशीत्यधिकं मण्डलशतं -सूर्यस्य मार्गशतं तद्भवतीति वाक्यशेषः, किंभूतं ? - यत् सूर्यो द्विकृत्वो- द्वौ बारौ सङ्क्रम्य-प्रविश्य चारं चरति, तद्यथा - निष्क्रामंश्च जम्बूद्वीपात् प्रविशंथ जम्बूद्वीप एवेति, अयमत्र भावार्थ:-किल चतुरशीत्यधिकं सूर्यमण्डलशतं भवति, तत्र सर्वाभ्यन्तरे सर्वबाधे सकृदेव सङ्क्रामति शेषाणि तु द्वौ वाराविति, इह च द्व्यशीतिविवक्षयैवेदं द्व्यशीतिस्थानकेऽधीतमिति भावनीयं, यद्यपि जम्बूद्वीपे पञ्चषष्टिरेव मण्डलानां भवति तथापि जम्बूद्वीपादिकसूर्यचारविषयत्वाच्छेपाण्यपि जम्बूद्वीपेन विशेषितानीति, 'समणे' इत्यादि आषाढस्य शुक्लपक्षपथ्या आरभ्य यशीत्यां रात्रिन्दिवेष्वतिक्रान्तेषु त्र्यशीतितमे वर्त्तमाने अश्वयुजः कृष्णत्रयोदश्यामित्यर्थः, गर्भात्- गर्भाशयाद्देवानंदात्राह्मणीकुक्षित इत्यर्थः गर्भे- त्रिशलाभिधानक्षत्रियाकुक्षिं संहतो-नीतो देवेन्द्रवचनकारिणा हरिणेगमेष्यभिधानदेवेनेति, इदं च सूत्रं यशीतिरात्रिन्दियान्यधिकृत्य
For Parts Only
~188~