________________
आगम
(०४)
प्रत
सूत्रांक
[ ७८ ]
प्रत
अनुक्रम
[१५७ ]
समवाय [ ७८ ], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ०४] अंगसूत्र- [०४]
श्रीसमवायांग
श्रीअभय ० वृति:
1120 11
[भाग-७] “समवाय” – अंगसूत्र - ४ (मूलं + वृत्ति:)
मूलं [७८]
"समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Jacatur
वर्द्धयति इह तु दिनभागान् वर्द्धयति रात्रिभागाश्व हापयति ॥ ७८ ॥
वलयामुहस्स णं पायास्स हिद्विलाओ चरमंताओ इमीसे गं रवणष्पभाए पुढवीए हेट्ठिले चरमंते एस णं एगूणासिं जोयणसहस्साई अबाहाए अंतरे प०, एवं केउस्सवि जूयस्सवि ईसरस्सवि, छट्टीए पुढवीए बहुमज्झदेसभायाओ छस्स घणोदहिस्स द्विले चरमंते एस णं एगुणासीति जोयणसहस्साई अबाहाए अन्तरे प०, जम्बुद्दीवस्स णं दीवस्स बारस्स य बारस्स व एस णं एगूणासीइं जोयणसहस्साई साइरेगाई अबाहाए अंतरे प० ॥ सूत्रं ॥ ७९ ॥
अथैकोनाशीतितमे स्थानके किञ्चिल्लिख्यते, तत्र 'वलयामुहस्स' त्ति वडवामुखाभिधानस्य पूर्वदिग्व्यवस्थितस्य 'पायालस्स'त्ति महापातालकलशस्याधस्तन चरमान्ताद्रलप्रभा पृथ्वीचरमान्त एकोनाशीत्या (ती) सहस्रेषु भवति, कथं १ रत्नप्रभा हि अशीतिसहस्राधिकं योजनानां लक्षं वाहल्यतो भवति, तस्याश्चैकं समुद्राबगाहसहस्रं परिहृत्याधोलक्षप्रमाणावगाहो वलयामुखपातालकलशो भवति, ततस्तचरमान्तात् पृथिवीचरमान्तो यथोकान्तरमेव भवति, एवमन्येऽपि त्रयो वाच्या इति, 'छडीए' इत्यादि, अस्य भावार्थ:- पष्ठपृथिवी हि बाहल्यतो योजनानां लक्षं पोडश सहस्राणि च भवति, घनोदधयस्तु यद्यपि सप्तापि प्रत्येकं विंशतिसहस्राणि स्युस्तथाप्येतस्य ग्रन्थस्य मतेन षष्ठ्यामसावेकविंशतिः संभाव्यते, तदेवं षष्ठपृथिवीवाहल्यार्द्धमष्टपञ्चाशत् घनोदधिप्रमाणं चैकविंशतिरित्येवमेकोनाशीतिर्भवति, ग्रन्थान्तरमतेन तु सर्वघनोदधीनां विंशतियोजन सहस्रबाहल्यत्वात्पञ्चमीमाश्रित्येदं सूत्रमवसेयं यतस्तद्वाद्दल्य
For Parts Only
~ 185~
७९ सम
चाया.
112011
rary or