________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [३३], ------------------------- ----- मूल [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[३३]
श्रीसमवा- शब्देन बहुधा भाषमाणस्य २० व्याहतेन मस्तकेन वन्दे इति वक्तव्ये किं भणसीति बुवाणस्य २१ प्रेरयति राबिके |३३ सम
यांग कस्त्वं प्रेरणायामिति बदतः २२ आर्य! ग्लानं किंन प्रतिचरसीत्याधुक्ते त्वं किं न तं प्रतिचरसीत्यादि भणतः २३ श्रीअभय०|
दधर्म कथयति गुरावन्यमनस्कतां भजतोऽननुमोदयत इत्यर्थः २४ कथयति गुरौ न स्परसीति वदतः २५ धर्मकथाबुतिः
माच्छिन्दतः २६ भिक्षावेला वर्त्तते इत्यादिवचनतः पर्षदं भिन्दानस्य २७ गुरुपर्षदोऽनुत्थितायास्तथैव व्यवस्थि॥५९॥ ताया धर्म कथयतः २८ गुरोः संस्तारकं पादेन घट्टयतः २९ गुरुसंस्तारके निषीदतः ३० उच्चासने निषीदतः ३१ दिसमासनेऽप्येवं ३२ प्रयस्त्रिंशत्तमा सूत्रोक्तव, रालिकस्यालपतस्तत्रगत एव-आसनादिस्थित एक प्रतिशृणोति, आगत्य
हि प्रत्युत्तरं देयमिति शैक्षस्याशातनेति ३३ । 'तेत्तीसं तेत्तीसं भोम'त्ति भौमानि-नगराकाराणि, विशिष्ट स्थानानीकासन्ये, तथा 'जया णं सूरिए' इत्यादि, इह सूर्यस्य मण्डलयोरन्तरे द्वे द्वे योजनेऽष्टचत्वारिंशचैकषष्टिभागाः, एतति18|गुणं पच योजनानि पञ्चत्रिंशकषष्टिभागाः, एतावता हीनविष्कम्भ सर्वबाघमण्डलाद्वितीयं मण्डलं भवति, ततश्च
वृत्तक्षेत्रपरिधिगणितन्यायेन परिधितः सप्तदशभिर्योजनैरष्टत्रिंशता चैकपष्टिभागन्यूनं द्वितीयमण्डलं सर्ववाबमण्डला-18| द्रवति, एवं तृतीयमण्डले एतद्द्विगुणेन हीनं भवति, तथाहि-तद्विष्कम्भस्तत एकादशभिर्योजनैनवभिश्चैकषष्टिभागैः प-11
॥ ५९॥ यन्तिमाद्धीनं भवति, परिधितस्तु पश्चत्रिंशता योजनैः पञ्चदशभिश्चैकपष्टिभागनं भवति, तच त्रीणि लक्षाणि अष्टा-II ४ दश सहस्राणि द्वे शते एकोनाशीत्युत्तरे षट्चत्वारिंशचैकषष्टिभागा इति, तथा अन्तिममण्डलान्मण्डले मण्डले द्वाभ्यां
प्रत अनुक्रम [१०९]
126
त्रयस्त्रिंशत-आशातनाया: व्याख्या:
~129