________________
आगम
(०४)
प्रत
सूत्रांक
[३२]
गाथा:
प्रत
अनुक्रम [१०२
-१०८]
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:)
मूलं [३२]
"समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
समवाय [३२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित. आगमसूत्र- [०४] अंगसूत्र- [०४]
इत्यर्थः ११ 'सम्मदिद्वि' त्ति सम्यग्दृष्टिः सम्यग्दर्शनशुद्धिः १२, 'समाही य'त्ति समाधिश्व - चेतःखास्थ्यं १३, 'आयारे विणओवएत्ति द्वारद्वयं तत्राचारोपगतः स्यात् न मायां कुर्यादित्यर्थः १४, विनयोपगतो भवेत् न मानं कुर्या - दित्यर्थः १५ ॥ २ ॥ 'धिइमई यति धृतिप्रधाना मतिर्धृतिमतिः- अदैन्यं १६ 'संवेगो' त्ति संवेगः - संसाराद्भयं मोक्षाभिलाषो वा १७ 'पणिहित्ति प्रणिधिः- मायाशल्यं न कार्यमित्यर्थः १८ 'सुविहि' त्ति' सुविहि' सदनुष्ठानं १९ सं वरश्च - आश्रवनिरोधः २० 'अत्तदोसोवसंहारे' त्ति खकीयदोषस्य निरोधः २१ 'सव्वकामविरत्तय'त्ति समस्त विषयवैमुख्यं | २२|| ३ || 'पच्चक्खाणे'त्ति प्रत्याख्यानं मूलगुणविषयं २३ उत्तरगुणविषयं च २४ 'विउस्सग्गे 'त्ति व्युत्सगों द्रव्यभाव| भेदभिन्नः २५ 'अप्पमाए'त्ति प्रमादवर्जनं २६ 'लवालये चि कालोपलक्षणं तेन क्षणे क्षणे सामाचार्य्यनुष्ठानं कार्य २७ 'झाणसंवरजोगे'त्ति ध्यानमेव संवरयोगो ध्यानसंवरयोगः २८ 'उदए मारणंतिए'त्ति मारणान्तिकेऽपि वेदनोदये न क्षोभः कार्यः २९॥४॥ 'संगाणं च परिण्णाय' त्ति सङ्गानां च ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदभिन्ना परिज्ञा कार्या ३० 'पायच्छित्तकरणे' इति प्रायश्चित्तकरणं च कार्य ३१ 'आराहणा य मरणंते'त्ति आराधना 'मरणान्ते' मरणरूपोऽन्तो मरणान्तस्तत्रेत्येते द्वात्रिंशद्योगसङ्ग्रहा इति ३२ ॥ ५ ॥ इन्द्रसूत्रे यावत्करणात् "वेणुदेवे वेणुदाली हरिकंते हरिस्सहे अग्गिसीहे अग्गिमाणवे पुण्णे वसिट्ठे जलकंते जलप्पहे अभियगई अभियवाहणे वेलंबे पहंजणे” इति दृश्यं, पुनः यावत्करणात् " माहिंदे मे लंतए सुके सहस्सारे "त्ति द्रष्टव्यं इह च पोडशानां व्यन्तरेन्द्राणां पोडशा
'योग' शब्दस्य व्याख्या एवं द्वात्रिंशत 'योगसंग्रहानाम् व्याख्या:
For Parata Use Only
~126~