________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [३१], ------------------------- ----- मूल [३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
वायाध्य
सूत्राक
[३१]
प्रत
श्रीसमवा-16"जया णं सूरिए" इत्यादि, किल सूर्यस्य चतुरशीत्यधिक मण्डलशतं भवति, मण्डलं च ज्योतिष्कमार्गोऽभिधीयते, यांगे तत्र जम्बूद्वीपस्थान्तः अशीत्यधिके योजनशते पञ्चषष्टिः सूर्यमण्डलानि भवन्ति, तथा लवणसमुद्रे त्रीणि त्रिंशदधिकानि श्रीअभय
योजनशतान्यवगाबैकोनविंशत्यधिकं सूर्यमण्डलशतं भवति, तत्र सर्वबाह्य-समुद्रान्तर्गतमण्डलानां पर्यन्तिम, तस्य इतिः
|चायामविष्कम्भो लक्षं षट् शतानि च योजनानां षष्टयधिकानि, परिधिस्तु वृत्तक्षेत्रगणितन्यायेन त्रीणि लक्षाणि ॥५६॥
अष्टादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि ३१८३१५, एतावत्क्षेत्रमादित्योहोरात्रद्वयेन गच्छति, तत्र च पष्टिमुहूर्ता भवन्तीति षष्ठया भागापहारे यलब्धं तन्मुहूर्तगम्यक्षेत्रप्रमाणं भवति, तच पञ्च सहस्राणि त्रीणि च पञ्चोत्त
राणि शतानि पञ्चदश योजनषष्टिभागाः ५३०५।१५, एतच दिवसाठून गुण्यते, यदा च सर्वबाये मण्डले सूर्यश्वरति मतदा दिनप्रमाणं द्वादश मुहर्ताः, तदद्धं च पद, अतः पभिर्मुहत्तर्गुणितं मुहूर्तगतिप्रमाणं चक्षुःस्पर्शगतिप्रमाण
भवति, तत्र एकत्रिंशत्सहस्राणि अष्टौ च शतान्येकत्रिंशदधिकानि त्रिंशच योजनपष्टिभागाः ३१८३१॥३५ अ-15 Bाभिर्द्धितमासः-अभिवर्द्धितसंवत्सरस्य चतुश्चत्वारिंशदहोरात्रद्विषष्टिभागाधिकन्यशीत्यधिकशतत्रयरूपस्य ३८३५
द्वादशो भागः, अभिवर्द्धितसंवत्सरचासौ यत्राधिकमासको भवति, तत्र त्रयोदशचन्द्रमासात्मकत्याचन्द्रमासश्च एकोनत्रिंशता दिनानां द्वात्रिंशता च दिनद्विषष्टिभागानां भवतीति, 'साइरेगाई ति अहोरात्रस्य चतुर्विशत्युत्तर-| शतभागानामेकविंशत्युत्तरशतेनाधिकानीति, आदित्यमासो येन कालेनादित्यो राशि भुते 'किंचिबिसेसूणाई' ति
अनुक्रम [१००-१०१]
irat-k
॥५६॥
~123~