SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आगम (०४) [भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [३०], ------------------------------------ मुलं [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३०] श्रीसमवा-सेवा अतृप्यन्-तृप्तिमगच्छन् 'आखादते' अभिलषति आश्रयति वा स महामोहं प्रकरोतीति अष्टाविंशतितम २८३१ सम ..JPऋद्धिः-विमानादिसम्पत् द्युतिः-शरीराभरणदीप्तिः यश-कीर्तिःवर्णः-शुक्लादिः शरीरसम्बन्धी देवानां वैमानिकादीनां श्रीअभय बलं-शारीरं वीर्य जीवप्रभवं अस्तीत्यध्याहारः, तेषामिह अपेर्गम्यमानत्वात् तेषामपि देवानामनेकातिशायिगुणवता|मवर्णवान्-अश्लाघाकारी अथवा 'अवर्णवान्' केनोलापेन देवानामृद्धिर्देवानां द्युतिरित्यादि काका व्याख्येयं, न किञ्चि-15 दि देवानामृद्ध्यादिकमस्तीत्यवर्णवादवाक्यभावार्थः, य एवम्भूतः स महामोहं प्रकरोतीति एकोनत्रिंशत्तमं २९। अपश्य नपि यो ब्रूते पश्यामि देवानित्यादिखरूपेण, अज्ञानी जिनस्येव पूजामर्थयते यः स जिनपूजार्थी, गोशालकवत् , स महामोहं प्रकरोतीति त्रिंशत्तमम् ३० । रौद्रादयो मुहूर्त्ताश्चादित्योदयादारभ्य क्रमेण भवन्ति, एतेषां च मध्ये | मध्यमाः पटू कदाचिदिनेऽन्तर्भवन्ति कदाचिद्रात्राविति ॥३० एकतीसं सिद्धाइगुणा प० तंजहा-खीणे आभिणियोहिवणाणावरणे खीणे सुयणाणावरणे खीणे ओहिणाणावरणे खीणे मणपजवणाणावरणे खीणे केवलणाणावरणे खीणे चक्खुदंसणावरणे खीणे अचक्खुदसणावरणे खीणे ओहिदसणावरणे खीणे केवलदसणावरणे खीणे निदा खीणे णिदाणिदा खीणे पयला खीणे पयलापयला खीणे थीणद्धी खीणे सायावेयणिजे खीणे असायावेयणिजे खीणे देसणमोहणिजे खीणे चरित्तमोहणिजे खीणे नेरइआउए खीणे तिरिआउए खीणे मणुस्साउए खीण देवाउए खीणे उच्चागोए खीणे निधागोए खीणे सुमणामे खीणे असुभणामे खीणे दाणतराए खीणे लाभंतराए खीणे भोगांतराए खीणे प्रत अनुक्रम [६४-९९] 4-04-04-RAJAST HEASE SAREaratinian Purwanasaram.org मोहनीय-स्थानानाम् त्रिंशत् भेदानाम् व्याख्याः ~121
SR No.035007
Book TitleSavruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages338
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size72 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy