________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [२९], ------------------------------------ मुलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
श्रीसमवा- यांगे श्रीअमय०
EASE
वृत्तिः
RECE
॥५०॥
प्रत
चतुरस्र संस्थानं ७ वर्णादिचतुष्कं ११ देवानुपूर्वी १२ अगुरुलघु १३ उपघातं १४ पराघातं १५ उच्छासं १६३० समप्रशस्तविहायोगतिः १७ वसं १८ बादरं १९ पर्याप्त २० प्रत्येकं २१ स्थिरास्थिरयोरन्यतरत् २२ शुभाशुभयोरन्यतरत् २३|| | वायाध्य. सुभग २४ सुखरं २५ आदेयानादेययोरन्यतरत् २६ यशःकीत्ययशकीोरेकतरं २७ निर्माणं २८ तीर्थकरश्चेति ॥२९॥ तीस मोहणीयठाणा पं० ते-जे यावि तसे पाणे, वारिमज्ञ विगाहिआ । उदएण कम्मा मारेई, महामोहं पकुव्वद ॥१॥ सीसावेढेण जे केई, आवेदेइ अभिक्खणं । तिब्बासुभसमायारे, महामोहं पकुब्बइ ॥२॥ पाणिणा संपिहिताण, सोयमावरिय पाणिणं । अंतोनदंत मारेई, महामोहं पकुम्बइ ॥३॥ जायतेयं समारम्भ, बहुं ओलंमिया जणं । अंतोधूमेण मारेई(जा), महामोहं पकुव्वद ॥ ४ ॥ सिस्सम्मि जे पहणइ, उत्तमंगम्मि चेयसा । विभज मत्थय फाले, महामोहं पकुवइ ॥ ५॥ पुणो पुणो पणिधिए, हरित्ता उवहसे जणं । फलेणं अदुवा दण्डेणं, महामोई पकुब्बइ ॥६॥ गूढायारी निगूदिआ, माय मायाएँ छायए। असच्चवाई णिण्हाई, महामोहं पकुब्बइ ॥ ७॥ धंसेइ जो अभूएणं, अकम्मं अत्तकम्मुणा । अदुवा तुम कासित्ति, महामोई पकुवइ ॥८॥ जाणमाणो परिसओ, सच्चामोसाणि भासइ । अक्खीणझंझे पुरिसे, महामोहं पकुबइ ॥९॥ अणायगस्स नयवं, दारे तस्सेव धंसिया । विउलं विक्खोभइत्ताणं, किचा णं पडिबाहिरं ॥१०॥ उवगतिपि झंपित्ता; पडिलोमाहिं
॥५०॥ वगुहिं । भोगभोगे वियारेई, महामोहं पकुब्बइ ॥११॥ अकुमारभूए जे केई, कुमारभूएत्तिहं वए । इत्थीहिं गिद्धे वसए, महामोहं पकुवइ ॥ १२ ॥ अभयारी जे केई, बंभयारीत्तिहूं वए । गद्दहेच गा मज्झे, विस्सरं नयई नदं ॥१३॥
अनुक्रम [६३]
~111~