SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आगम (०४) [भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [२९], ------------------------------------ मुलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत ला श्रीसमवा- हिं थाहारडे समुपजइ, संतेगइया भवसिद्धिया जीवा जे एगणतीसमवग्गहोहिं सिज्झिस्सति बुझिसति सुचिसति परिनियांगे ब्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रं २९ ॥ सवायाध्य. श्रीअमय एकोनत्रिंशत्तमस्थानकमपि व्यक्तमेष, मवरं नवेह सूत्राणि स्थित प्राक, तत्र पापोपादामानि ब्रुतानि पापश्रुतानि वृत्तिः तेषां प्रसन:-तथाऽऽसेवनारूपः पापश्रुतप्रस, सच पापश्रुतानामेकोनविंशद्विधत्वात् तद्विध उक्तः, पापश्रुतविपर्वतया ॥४९॥ पापश्रुतान्येवोच्यन्ते, अत एवाह-भोमे सादि, तत्र मौर्म-भूमिविकारफलाभिधानप्रधानं निमित्तशाख, तथा ।'उत्पात' सहजरुधिरदृष्टयादिलक्षणोत्पातफलनिरूपकं निमित्तशासं, एवं सर्म-खमफलाविभौवर्क, 'अन्तरिक्षम्' | आकाशप्रभवग्रहयुद्धभेदादिभावफलनिवेदकं अजशरीरावयवप्रमाणस्पन्दितादिविकारफलोद्भावकं 'खरं' जीवाजीवादिकाश्रितखखरूपफलाभिधायकं प्यजन-मयादिव्यजनफलोपदर्शकं लक्षण-छाछनाद्यनेकविधलक्षणयुत्तादकमित्यष्टी, एतान्येव सूत्रवृत्तिवार्तिकमेदावतुर्विंशतिः, सत्रावर्जितानामन्येषां सूत्र सहलप्रमाणे तिर्लक्षप्रमाणा वार्तिक-पृत्तेाख्यानरूपं कोटिप्रमाणं, अगस्य तु सूत्रं लक्षं वृत्तिः कोटी कार्तिकमपरिमितमिति, तथा विकथामुवोगः-अर्थकामोपायप्रतिपादनपराणि कामन्दकवात्स्यायनादीनि भारतादीनि वा शास्त्राणि २५ तथा विद्यानु- ॥४९॥ घोगो-रोहिणीप्रभृतिविद्यासाधनाभिधायकानि शास्त्राणि २६ मन्त्रानुयोगभेटकाहिमत्रसाधनोपावशास्त्राणि २७/ दियोगानुयोगो-शीकरणादियोगाभिधायकानि हरमेखलादिशास्त्राणि २८ अन्यतीक्षिकेभ्यः कपिलादिभ्यः प्रत अनुक्रम [६३] पापश्रुत-प्रसङ्गानां एकोनत्रिंशत भेदाया: वर्णनं ~ 109~
SR No.035007
Book TitleSavruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages338
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size72 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy