________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [२८], ------------------------- ----- मूल [२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
श्रीसमवा-
यांगे श्रीअभय
दृचिः ॥४८॥
सुत्रांक
[२८]
A
चारप्रकल्पः, तत्र क्वचिद् ज्ञानाद्याचारविषये अपराधमापनस्य कस्यचित् प्रायश्चित्तं दत्तं, पुनरन्यमपराधविशेषमा-1 २८ समपन्नस्ततस्तत्रैव प्राक्तने प्रायश्चित्ते मासवहनयोग्यं मासिकं प्रायश्चित्तमारोपितमित्येवं मासिक्यारोपणा भवति, तथा 31 वाया.
पञ्चरात्रिकशुद्धियोग्यं मासिकशुद्धियोग्यं चापराधद्वयमापनस्ततः पूर्वदत्ते प्रायश्चित्ते सपञ्चरात्रिमासिकप्रायश्चित्तारो-11 पापणात्सपञ्चरात्रमासिक्यारोपणा भवति, एवं मासिक्यारोपणाः षट् ६ एवं द्विमासिक्यः ६ त्रिमासिक्यः ६ चतुर्मासिक्योऽपि ६ चतुर्विशतिरारोपणाः, तथा सार्द्धदिनद्वयस्य पक्षस्य चोपघातनेन लघूनां मासादीनां प्राचीनप्रायश्चित्ते आरोपणा उपघातिकारोपणा, यदाह-"अरेण छिन्नसेसं पुवद्धेणं तु संजुयं काउं। देजा य लहुयदाणं गुरुदाणं तत्तियं चेव ॥१॥" त्ति, यथा-मासार्द्ध १५ पञ्चविंशतिकार्द्ध च सार्द्धद्वादश सर्वमीलने सार्द्धसप्तविंशतिरिति लघुमासः, तथा मासद्वयार्द्ध मासो मासिकस्याद्ध पक्ष उभयमीलने सार्हो मास इति लघुद्विमासिकं २५ तथा
तेषामेव सार्द्धदिनद्वयाद्यनुरातनेन गुरूणामारोपणा अनुद्घातिकारोपणा २६, तथा यावतोऽपराधानापन्नस्तावलातीनां तच्छुद्धीनामारोपणा कृत्वारोपणा २७ तथा बहूनपराधानापन्नस्य पण्मासान्तं तप इतिकृत्वा षण्मासाधिक
तपःकर्म तेष्वेवान्तर्भाव्य शेषमारोप्यते यत्र सा अकृत्वारोपणेत्यष्टाविंशतिः २८, एतच सम्यग् निशीथविंशतितमो- ॥४८॥ देशकादवगम्यम्, अत्रैव निगमनमाह-एतावांस्तावदाचारप्रकल्पः, इह स्थानके आरोपणामाश्रिय विवक्षितोऽन्यथा तव्यतिरेकेणापि तस्योद्घातिकानुद्घातिकरूपस्य भावात्, अथवैतावानेवायं तावदाचारप्रकल्पः, शेषस्यात्रैवान्तर्भा
प्रत
अनुक्रम [६२]
REauratoninatantanal
~107~