________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७८३]
[१०स्थाना
श्रीस्थान
सूत्रवृत्तिः
प्रत
॥ ५२७॥
सूत्रांक
BASICANERAL
[७८३]
पादोपसेविनः प्रमाणादिव्युत्पादनप्रवणप्रकरणप्रबन्धप्रणायिनः प्रबुद्धप्रतिबन्धप्रवक्तृप्रवीणाप्रतिहतप्रवचनार्थप्रधानवा-12 प्रसरस्थ सुवि हिसमुनिजनमुख्यस्य श्रीजिनेश्वराचार्यस्य तदनुजस्य च व्याकरणादिशाखकः श्रीबुद्धिसागराचार्यस्य चरणकमलचचरीककल्पेन श्रीमदभयदेवसूरिनाम्ना मया महावीरजिनराजसन्तानवर्तिना महाराजवंशजन्मनेव संवि-1 प्रशस्तिः प्रमुनिवर्गश्रीमदजितसिंहाचार्यान्तेवासियशोदेवगणिनामधेयसाधोरुत्तरसाधकस्येव विद्याक्रियाप्रधानस्य साहाय्येन समर्थितं । तदेवं सिद्धमहानिधानस्येव समापिताधिकृतानुयोगस्य मम मङ्गलार्थ पूण्यपूजा-नमो भगवते वर्तमानतीर्घ-18 नाथाय श्रीमन्महावीराय नमः प्रतिपन्थिसार्थप्रमथनाय श्रीपार्श्वनाथाय नमः प्रवचनप्रबोधिकायै श्रीप्रवचनदेवतायै नमः प्रस्तुतानुयोगशोधिकायै श्रीद्रोणाचार्यप्रमुखपण्डितपर्षदे नमश्चतुर्वर्णाय श्रीश्रमणसङ्घभट्टारकायेति । एवं च निज-2 वंशवत्सलराजसन्तानिकस्येव ममासमानमिममायासमतिसफलतां नयन्तो राजवंश्या इव वर्द्धमानजिनसन्तानवर्तिनः स्वीकुर्वन्तु यथोचितमितोऽर्थजातमनुतिष्ठन्तु सुचितपुरुषार्थसिद्धिमुपयुञ्जताश योग्येभ्योऽन्येभ्य इति । किं च
सत्सम्प्रदायाहीनत्वात् , सहस्व वियोगतः । सर्वस्वपरशास्त्राणामहष्टेरस्मृतेश्च मे ॥१॥ वाचनानामनेकत्वात्, पुस्तकानामशुद्धितः। सूत्राणामतिगाम्भीर्यान्मतभेदाच कुत्रचित् ॥ २॥ शूणानि सम्भवन्तीह, केवलं सुविवेकिभिः । सिद्धान्तानुगतो योऽर्थः, सोऽस्माद् माह्यो न चेतरः॥३॥ शोध्यं चैतजिने भकैर्मामवभिर्दयापरैः। संसारकारणाद् घोरादपसिद्धान्तदेशनात् ॥ ४॥ कार्यो न चाक्षमाऽस्मासु, यतोऽस्माभिरनामहै। एतद् गमनिकामात्रमुपकारीति पर्थितम् ॥ ५॥
दीप
अक्क्य
अनुक्रम १०१०
॥५२७
अत्र दशमं स्थानं
CamEauratomitimational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
भाग
स्थानांगसूत्र स्थान ५ से १० मूलं एवं अभयदेवसूरिजी रचिता टीका परिसमाप्ता:
मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब 6 | किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी [M.Com., M.Ed., Ph.D., श्रुतमहर्षि) |
~487