________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७७८]
प्रत
सूत्रांक
[७७८]
64595%2555555*
इमीसे थे रवणप्पभाते पुढचीए रयणे कंडे दस जोअणसयाई बाहलेणं पन्नत्ते, इमीसे रयणप्पभाए पुढवीए वतरे कंडे दस जोयणसताई बाहलेणं पण्णते, एवं बेरुलिते १ लोहितक्खे २ मसारगले ३ हंसगन्भे ४ पुलते ५ सोगंधिते ६ जोतिरसे अंजणे ८ अंजणपुलते ९ रतते १० जातरूवे ११ अंके १२ फलिहे १३ रिहे १४ जहा रयणे तहा सो
लसविधा भाणितन्वा (सू०७७८) 'इमीसे 'मित्यादि, येयं रजुरायामविष्कम्भाभ्यामशीतिसहस्राधिक योजनलक्षं बाहल्यतः उपरि मध्येऽधस्ताच यस्याः खरकाण्डपङ्कबहुलकाण्डजलबहुलकाण्डाभिधानाः क्रमेण षोडशचतुरशीत्यशीतियोजनसहस्रबाहल्या विभागाः|
सन्ति, 'इमीसे'त्ति एतस्याः प्रत्यक्षासन्नायाः रत्नानां प्रभा यस्यां रक्षा प्रभाति-शोभते या सा रत्नप्रभा तस्याः पृथिकाव्या-भूमेयत्तत् खरकाण्डं तत्षोडशविधरलात्मकत्वात् षोडशविध, तत्र यः प्रथमो भागो रत्नकाण्डं नाम तद्दशयोजन
शतानि बाहल्येन, सहस्रमेकं स्थूलतयेत्यर्थः, एवमन्यानि पञ्चदशापि सूत्राणि घाच्यानि, नवरं प्रथम सामान्यरलात्मकं | *शेषाणि तद्विशेषमयानि, चतुर्दशानामतिदेशमाह-एवं'मित्यादि, 'पूर्व मिति पूर्वाभिलापेन सर्वाणि वाच्यानि, 'वेरु
लिय'त्ति वैडूर्यकाण्डं, एवं लोहिताक्षकाण्डं मसारगल काण्ड हंसगर्भकाण्डमेवं सर्वाणि, नवरं रजतं-रूप्यं जातरूप| सुवर्णमेते अपि रने एवेति ॥रलप्रभाप्रस्तावात् तदायद्वीपादिवक्तव्यता सूत्रचतुष्टयेनाह
सब्वेविण दीवसमुरा दसजोयणसताई जम्वेहेणं पण्णत्ता । सब्जेवि णं महादहा दस जोवणाई उव्वेहेणं पण्णत्ता । सन्वेवि णं सलिलकुंडा दसजोषणाई उल्वेहेणं पण्णचा । सियासीओया णं महानदीओ मुहमूले दस दस जोयणाई उम्मेहेणं पण्णचाओ
दीप
अनुक्रम [१००४]
SamEaucatunim
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~482~