________________
आगम
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७४३] + गाथा
प्रत
T
सूत्रांक
[७४३]
गाथा
श्रीस्थाना- भव्यानां मिथ्यात्वादिरनाद्यपर्यवसितत्वात् स दोषसामान्यापेक्षया विशेषोऽथवा सर्वथा नित्ये वस्तुन्यभ्युपगते यो दोषो||१०स्थाना. इसूत्र
बालकुमारायवस्थाऽभावापत्तिलक्षणः स दोषसामान्यापेक्षया दोषविशेष इति ७, तथा 'हिअट्ठमे'त्ति अकारप्रश्लेषाद- उद्देशः ३ वृत्तिः
धिक-वादकाले यसरप्रत्यायनं प्रत्यतिरिक्तं दृष्टान्तनिगमनादि तदोषः, तदन्तरेणैव प्रतिपाद्यप्रतीतेस्तदभिधानस्था- चकाराद्य॥ ४९४॥
नर्थकत्वादिति, आह च-"जिणवयणं सिद्धं चेव भन्नए कत्थई उदाहरणं । आसज्ज उ सोयारं हेऊधि कहिंचि भानुयोगः नेजा ॥१॥ तथा-कथइ पंचावयवं दसहा वा सब्वहा न पडिकुटुं।" इति [जिनवचनं सिद्धमेव तथापि कचिदुदा- सू०७४४ हरणं भव्यते श्रोतारमासाद्य हेतुमपि कुत्रापि कथयेत् ॥१॥ कुत्रचिपंचावयवं दशधा वा सर्वथा न प्रतिकुष्टं ॥] ततश्चाधिकदोषो दोषविशेषत्वाद्विशेष इति, अथवाऽधिके दृष्टान्तादौ सति यो दोषो-दूपणं वादिनः सोऽपि दोषविशेष एव, अयं चाष्टम आदितो गण्यमान इति ८, 'अत्तण'त्ति आत्मना कृतमिति शेषः, तथा उपनीतं-प्रापितं परेणेति शेषः, वस्तुसामान्यापेक्षयाऽऽत्मकृतं च विशेषः, परोपनीतं चापरो विशेष इति भावः९, चकारयोर्विशेषशब्दस्य च प्रयोगो की भाषनावाक्ये दर्शितः, अथवा दोषशब्दानुवृत्तेरात्मना कृतो दोषः परोपनीतश्च दोष इति, दोषसामान्यापेक्षया विशेपावेतौ इति, एवं ते विशेषा दश भवन्तीति, इहादर्शपुस्तकेषु 'निजेऽहिअट्टमे'त्ति दृष्टं, न च तथाऽष्टी पूर्यन्त इति, लोनिचे इति व्याख्यात, इहोक्तरूपा विशेषादयो भावा अनुयोगगम्याः, अनुयोगश्चार्थतो बचनतक्ष, तत्राथेतो यथा-"अ-19 हिंसा संजमो तवो" इत्यत्राहिंसादीनां स्वरूपभेदप्रतिपादनं, वचनानुयोगस्त्वेषामेव शब्दाश्रितो विचार इति, तदिह ॥ ४९४॥ वचनानुयोगं भेदत आह
दीप
Ok6ASIC
काऊ
अनुक्रम [९४४-९४९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~421~