________________
आगम
(०३)
प्रत
सूत्रांक
[७२७]
दीप
अनुक्रम
[१८]
स्था० ८१
Educator tha
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [७२७]
स्थान [१०],
उद्देशक [-],
वासयितुं शक्यमिति, एवं घटादिकं द्रव्यमपि ततश्च भावितं च अभावितं च भाविताभावितम् एवम्भूतो विचारो द्रव्यानुयोग इति ६ तथा 'बाहिरबाहिरे'ति बाह्याबाह्यं तत्र जीवद्रव्यं वाह्यं चैतन्यधर्मेणाकाशास्तिकायादिभ्यो | विलक्षणत्वात्तदेवावाह्यममूर्त्तत्वादिना धर्मेण अमूर्त्तत्वादुभयेषामपि चैतन्येन वा अवाह्यं जीवास्तिकायाचैतन्यलक्षणत्वादुभयोरपि, अथवा घटादिद्रव्यं वाह्यं कर्म्मचैतन्यादि त्वाह्ममाध्यात्मिकमितियावदिति, एवमन्यो द्रव्यानुयोग इति ७, तथा 'सासयासासए'ति शाश्वताशाश्वतं तत्र जीवद्रव्यमनादिनिधनत्वात् शाश्वतं तदेवापरापरपर्यायप्राप्तितोऽशाश्वतमित्येवमन्यो द्रव्यानुयोग इति ८, तथा 'ताण' ति यथा वस्तु तथा ज्ञानं यस्य तत्तथाज्ञानं सम्य| ग्दृष्टिजीवद्रव्यं तस्यैवावितथज्ञानत्वात्, अथवा यथा तद्वस्तु तथैव ज्ञानं-अवबोधः प्रतीतिर्यस्मिंस्तत्तथाज्ञानं, घटादिद्रव्यं घटादित्तथैव प्रतिभासमानं जैनाभ्युपगतं वा परिणामि परिणामितयैव प्रतिभासमानमित्येवमन्यो द्रव्यानुयोग इति ९, 'अतहणाणे'त्ति अतथाज्ञानं मिथ्यादृष्टिजीवद्रव्यमलातद्रव्यं वा वक्रतयाऽवभासमानमेकान्तवाद्यभ्युपगतं वा वस्तु तथाहि एकान्तेन नित्यमनित्यं वा वस्तु तैरभ्युपगतं प्रतिभाति च तत्परिणामितयेति तदतथाज्ञानमित्येवमन्यो द्रव्यानुयोग इति १० ॥ पुनर्गणितानुयोगमेवाधिकृत्योत्सातपर्व्वताधिकारमच्युतसूत्रं यावदाह
चमरस्सणं असुरिंदरस असुरकुमाररन्नो तिमिच्छिकूडे उत्पातपन्वते मूले दसवावीसे जोयणसते विक्रमेणं पं० । चमरस्स णं असुरिन्दस्स असुरकुमाररनो सोमस्स महारनो सोमप्पने उप्पातपव्वते दस जोयणसयाई उद्धं उच्चणं दस गाउयसलाई उच्छेद्देणं मूले दस जोयणसयाई विक्खंभेणं पं० । चमरस्स णमसुरिंदस्स असुरकुमाररण्णो जमस्स महारत्रो
Far Fara & Pras Use Only
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३]
~396~
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः