________________
आगम
(०३)
प्रत
सूत्रांक
[७०४]
दीप
अनुक्रम [ece]
श्रास्थाना ङ्गसूत्रवृति:
॥ ४७१ ॥
[भाग - 6] "स्थान" स्थान [१०],
Education famations
- अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [७०४]
उद्देशक [-],
इति भावः, लोकान्ते स्वभावात् पुद्गलाः रूक्षतया क्रियन्ते रूक्षतया परिणमन्ति, अथवा लोकान्तस्वभावाद्या रूक्षता भवति तथा ते पुद्गला अबद्धपार्श्वस्पृष्टाः - परस्परमसम्बद्धाः क्रियन्ते, किं सर्वधा १, नैवं, अपि तु तेनेत्यस्य गम्यमानत्वात्तेन रूपेण क्रियन्ते येन जीवाः सकर्म्मपुद्गलाः, पुद्गलाश्च परमाण्वादयो, 'नो संचायति'ति न शक्नुवन्ति बहिस्वालोकान्ताद् गमनतायै गन्तुमिति, छान्दसत्त्वेन तुमर्थे युट्प्रत्ययविधानादिति, एवमप्यन्या लोकस्थितिर्दशमी, शेषं कण्ठ्यमिति ॥ लोकस्थितेरेव विशिष्टवक्तृनिसृष्टा अपि शब्दपुङ्गला लोकान्त एव गच्छन्तीति प्रस्तावाच्छन्दभेदानाह
दसविहे सद्दे पं० तं० नीहारि १ पिंडिमे २ लुक्खे ३, मिन्ने ४ जज्जरिते ५ इस । दीहे ६ रहस्से ७ पुहुत्ते ८ त काकणी ९ खिखिणिस्सरे १० ॥ १ ॥ ( सू० ७०५) दस इंदियत्वातीता पष्णता पं० [सं० देसेणवि एगे सहाई - सम्वेणवि एगे साई सुर्णिसु देसेणवि एगे रूवाएं पासिंधु सव्वेणवि एगे रुवाई पासिस एवं गंधाई रसाई फासाई जब सब्बेवि एगे फासाई पढिसंवेदेंसु, दस इंदियत्था पहुप्पन्ना पं० [सं० देसेणवि एगे सदाई सुर्णेति सब्वेणविएंगे सहाई सुणेति, एवं जाव फासाई, दस इंदियत्था अणागता पं० तं० देसेणवि एगे सहाई सुणिस्संति सदाई सुस्संति एवं जाव सव्वेणवि एगे फासाई पढिसंवेदेस्संति (सू० ७०६)
defa
'दसविहे' इत्यादि, 'नीहारी' सिलोगो, निर्हारी - घोषवान् शब्दो घण्टाशब्दवत् पिण्डेन निर्वृत्तः पिण्डिमो- घोषवर्जितः दकादिशब्दवत् रूक्षः काकादिशब्दवत् भिन्नः कुष्ठाद्युपहतशब्दवत् झर्झरितो जर्जरितो वा स्तम्न्धी करटिकादिवाशब्दवत् दीर्घो दीर्घवर्णाश्रितो दुस्त्रव्यो वा मेघादिशब्दवत् इस्वो-इस्ववर्णाश्रयो विवक्षया लघुर्वा बीणादि
Für Fortal & Private C
१० स्थाना.
उद्देशः ३ निर्हाराधाः शब्दाः इन्द्रियार्थाः
सू० ७०५७०६
~375~
४ ।। ४७१ ।।
angryog
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .... आगमसूत्र - [ ०३] अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते