________________
आगम
(०३)
प्रत
मूचांक
[ ७०४]
टीप
अनुक्रम [ece]
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ४७० ॥
%%
[भाग-6] "स्थान" अंगसूत्र- ३ ( मूलं वृत्तिः)
स्थान [१०],
उद्देशक [-1.
मूलं [७०४]
Education Imand
-
अथ दशमस्थानाध्ययनम् ।
अथ सङ्ख्याविशेषसम्बन्धमेव दशस्थानकाध्ययनमारभ्यते, अस्य च पूर्वेण सहायमभिसम्बन्धः - अनन्तराध्ययने जीवाजीवा नवत्वेन प्ररूपिता इह तु त एव दशत्वेन निरूप्यन्त इत्येवंसम्बन्धस्य चतुरनुयोगद्वारस्यास्येदमादि सूत्रम्दुविधा छोगहिती पं० [सं० जण्णं जीवा उदाइत्ता २ तत्थेव २ भुजो २ पञ्चायंति एवं एगा लोगट्टिती पण्णत्ता १ जणं जीवाणं सता समियं पाने कम्मे कजति एवंप्पेगा लोगहिती पण्णत्ता २ जण्णं जीवा सया समितं मोहणिजे पावे - कम्मे कञ्जति एवंप्पेगा लोगट्ठिती पण्णत्ता ३ ण एवं भूतं वा भव्वं वा भविस्सति वा जं जीवा अजीवा भविस्संति अजीवा वा जीवा भविस्संति एवंप्पेगा लोगहिती पण्णत्ता ४ ण एवं भूतं ३ जं तसा पाणा वोच्छिजित्संति बावरा पाणा वोच्छिजिस्संति तसा पाणा भविस्संति वा एवंप्पेगा लोगद्विती पण्णत्ता ५ ण एवं भूतं ३ जं होगे अलोगे भवि स्पति अलोगे वा लोगे भविस्सति एवंप्पेगा लोगहिती पण्णत्ता ६ ण एवं भूतं वा ३ जं लोए अलोए पविस्सति अछोए वा छोए पविस्सति एवंप्पेगा लोगद्विती ७ जाब ताव लोगे ताव ताक जीवा जाव ताव जीवा ताव ताव लोग एवंप्पेगा लोगती ८ जाब ताव जीवाण त पोगलाण त गतिपरितावे ताव ताव लोए जाब ताव लोगे तार तान जीवाण य पोग्गलाण त गतिपरिताते एवंप्पेगा लोगद्विती ९ सव्वैसुवि णं लोगंतेसु अबद्धपासपुट्ठा पोटाला लुक्खत्ताते कज्जति जेणं जीवा व पोग्गला व नो संचायति वहिता लोगंता गमणयाते एवंप्पेगा लोगट्टिती पण्णत्ता १० (सू०७०४)
Far Far & Pr
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र - [ ०३] अंग सूत्र - [०३] अथ दशमं स्थानं आरभ्यते
अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~373~
१० स्थाना.
उद्देशः ३
लोकस्थितिः
सू० ७०४
॥ ४७० ॥
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः