________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [६२१]
प्रत
सूत्रांक
[६२१]
श्रीस्थाना- प्रोक्षिततापसतया प्रवत्राज, ततः षष्ठषष्ठेन तपस्यतस्तथोचितमातापयतः परिशटितपत्रादिना पारयतो विभङ्गज्ञान-12 स्थाना.
सूत्र- दामुपदे, तेन च विलोकयानकार सप्त द्वीपान् सप्त समुद्रानिाते, उत्पन्नं च मे दिव्यज्ञानमित्यवष्टम्भादागत्य नगरे बहुज-18 उद्देशः ३ वृत्तिः तानस्य यथोपलब्धं तत्त्वमुपदिदेश, तदा च तत्र भगवान् विजहार गौतमश्च भिक्षा भ्राम्यन् जनाच्छिवप्ररूपणां शुश्राव,
दर्शनानि
उपमाद्वा॥४३१॥ गत्वा च भगवन्तं प्रपच्छ, भगवांस्त्वसङ्ख्येयान द्वीपसमुद्रान् प्रज्ञापयामास, भगवढूचनं च जनात् श्रुत्वा शिवः शकाङ्कितः, ततस्तस्य विभङ्गः प्रतिपपात, ततोऽसौ भगवति जातभक्तिभगवत्समीपं जगाम, स भगवता प्रकटिताकूतो जा
| नेम्यन्ततसर्वज्ञप्रत्ययः प्रवत्राज, एकादश 'चाङ्गानि पपाठ सिद्धश्चेति, तथा उदायनः सिन्धुसौवीरादीनां षोडशानां जनपदानां
कृमिः वीतभयप्रमुखानां त्रयाणां त्रिषश्यधिकानां नगरशतानां दशानां च मुकुटबद्धानां राज्ञां स्वामी श्रमणोपासका, येन
| वीरराजचण्डप्रद्योतमहाराज उज्जयनीं गत्वा उभयबलसमक्षं रणाङ्गणे रणकर्मकुशलेन करिवरगिरेनिंपात्य पद्धो मयूरपिच्छेन | ललाटपट्टे अङ्कित्तश्च, तथाऽभिजिन्नामानं स्नेहानुगतानुकम्पया राज्यगृद्धोऽयं मा दुर्गतिं यासीदिति भावयता स्वपुत्रं ||
दिसू०६१८राज्ये अव्यवस्थाप्य केशिनामानं च भागिनेयं राजानं विधाय महावीरसमीपे प्रवत्राज, यकदा तत्रैव नगरे विजहार, | उत्पन्नरोगश्च वैद्योपदेशाद्दधि युभुजे राज्यापहाराशङ्किना च केशिराजेन विषमिश्रदधिदापनेन पञ्चत्वं गमितः यद्गुणपक्षपातिन्या च कुपितदेवतया पाषाणवर्षेण कुम्भकारशय्यातरवर्ज सर्च तन्नगरं न्यपातीति, तथा शः काशीवर्द्धनो वाणारसीनगरीसम्बन्धिजनपदवृद्धिकर इत्यर्थः, अयं च न प्रतीतः, केवलमलकाभिधानो राजा वाराणस्यां भगवता प्र-४॥४३१॥
पथः
दीप
अनुक्रम [७३२]
SamEaurat
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते
~295