________________
आगम (०३)
[भाग-6] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [३], मूलं [४६०] + गाथा १-५ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
श्रीस्थानाअसूनदृत्तिः
॥३४५॥
४६०
[४६०]
गाथा ||१-५||
दीप अनुक्रम [४९७-५०३]
विभक्तिलोपात् शशिना-चन्द्रेण सकलपौर्णमासी-समस्तराका यः संवत्सर इति गम्यते अथवा यत्र शशी सकला पौर्ण-IN
यः संवत्सर इति गम्यते अथवा यत्र शशी सकला पाण-८५ स्थाना. मासी योजयति-आत्मना सम्बन्धयति । तथा विषमचारीणि-यथास्वतिथिष्ववतीनि नक्षत्राणि यत्र स विषमचारि- उदेशः३ नक्षत्रः, तथा कटुकोऽतिशीतोष्णसद्भावात् बहुदकश्च, दीपत्वं प्राकृतत्वात् , तमेवंविधमाहुर्लक्षणतो ब्रुवते तद्विदः सं-15 संवत्सराः वत्सरं चन्द्र चन्द्रचारलक्षणलक्षितत्वादिति । 'विसम' गाहा, विषम-वैषम्येण प्रवालं-पल्लवाङ्करस्तद्विद्यते येषां ते प्रवा
सू०४५८लिनो वृक्षा इति गम्यते, परिणमन्ति-प्रवालवत्तालक्षणया अवस्थया जायन्ते, अथवा प्रयालिनो-वृक्षाः परिणमन्तिअङ्कुरो दाद्यवस्थां यान्ति, तथा अन्तुषु-अस्वकालं ददति-प्रयच्छन्ति पुष्पफलं, यथा चैत्रादिषु कुसुमादिदायिनोऽपि स्वरूपेण धूताः माघादिषु पुष्पादि यच्छन्तीति, तथा वर्ष-वृष्टिं मेघो न सम्यग्वषति यत्रेति गम्यते, तमाहुर्लक्षणतः संवत्सरं कार्मणं, यस्य ऋतुसंवत्सरः सावनसंवत्सरश्चेति पर्यायौ ॥ 'पुढविगाहा, यत्र त्विति गम्यते, तथा च यत्र तु संवत्सरे पृथिव्युदकयो रस-माधुर्यस्निग्धतालक्षणं पुष्पफलाना च ददात्यादित्यः तथास्वभावत्वात् , तथाविधोदकाभावेऽपीति भावः, अत एवारूपेनापि वर्षेण सम्यक्-यथाभिमतं निष्पद्यते सस्य-शास्यादिधान्यं स लक्षणत आदित्यसैवत्सर उच्यत इति शेष इति । 'आइ गाहा, आदित्यतेजसा तप्ताः पृथिव्यादितापेऽप्युपचारात् क्षणादयस्तप्ता इति मन्तव्यं, तत्र क्षणो-मुहर्तः लया-एकोनपञ्चाशदुच्छासप्रमाणो दिवस:-अहोरात्रः ऋतु:-मासस्यप्रमाणः 'परिणमन्ति' अतिकामन्ति यत्रेति गम्यते, यश्च पूरयति वायूत्खातरेणुभिः स्थलानि-भूमिप्रदेशविशेषान् तमाहुराचार्या लक्षणतः
॥३४५॥ संवत्सरमभिवर्द्धितं 'जाण'त्ति त्वमपि शिष्य! तं तथैव जानीहीति । संवत्सरव्याख्यानमिदं तत्वार्थटीकाद्यनुसारेण
aam Educati
on
संवत्सरस्य पञ्च भेदा: एवं तस्य दिनमानं
~1234