________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक -1, मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[५१]
दीप अनुक्रम [५१]
श्रीस्थाना- दशसूत्री, न प्रथमसमयसिद्धाः अप्रथमसमयसिद्धाः सिद्धत्वद्वितीयसमयवर्तिनः तेषामेवं 'जाव'त्तिकरणाद् 'दुसम-I स्थानाइसूत्र
यसिद्धाणं तिचउपंचछसत्तहनवदससंखेज्जासंखेजसमयसिद्धाण'मिति दृश्य, तत्र सिद्धत्वस्य तृतीयादिषु समयेषु द्विस-४ ध्ययने वृत्तिः मयसिद्धादयः प्रोच्यन्ते, यद्वा सामान्येनाप्रथमसमयाभिधानं विशेषतो द्विसमयाद्यभिधानमिति, अतस्तेषां वर्गणा,सिद्धभेदाः
कचित् 'पढमसमयसिद्धाणं'ति पाठः, तत्र अनन्तरपरम्परसमयसिद्धलक्षणं भेदमकृत्वा प्रथमसमयसिद्धा अनन्तरसिद्धा १५ ॥३४॥
एव व्याख्यातव्याः, ब्यादिसमयसिद्धास्तु यथाश्रुता एवेति ॥ इतो द्रव्यक्षेत्रकालभावानाश्रित्य पुद्गलवर्गणैकत्वं चि-15 म्त्यते-पूरणगलनधर्माणः पुद्गलाः, ते च स्कन्धा अपि स्युरिति विशेषयति-परमाणवो-निष्प्रदेशास्ते च पुद्गलाश्चेति में | विग्रहस्तेषां, एवंकरणात् 'दुपएसियाणं खंधाणं तिचउपंचछसत्तहनवदससंखेजपएसियाणं असंखेजपएसियाण'मिति ६ दृश्यमिति, कृता द्रव्यतः पुद्गलचिन्ता, अतः क्षेत्रतः क्रियते-'एगा एगपएसे'त्यादि, एकस्मिन् प्रदेशे क्षेत्रस्या-18
वगाढा:-अवस्थिता एकप्रदेशावगाढास्तेषां ते च परमाण्यादयोऽनन्तप्रादेशिकस्कन्धान्ताः स्युः, अचिन्त्यत्वात् द्र-18 व्यपरिणामस्य, यथा पारदस्यैकेन कण चारिताः सुवर्णस्य ते सप्ताप्येकीभवन्ति, पुनर्वामिताः प्रयोगतः सप्तैव त|2
इति, 'जाव एगा असंखेजपएसोगाढाण'ति, अनन्तप्रदेशावगाहित्वं तु नास्ति पुद्गलानां, लोकलक्षणस्यावगाहक्षेत्रस्था-[४ हायसवयेयप्रदेशत्वादिति, कालत आह-एगा एगसमए'त्यादि, एक समयं यावत् स्थिति: परमाणुत्वादिना एक
प्रदेशावगाढादित्वेन एकगुणकालादित्वेन वाऽवस्थानं येषां ते एकसमयस्थितिकास्तेषामिति, इह च अनन्तसमय-10 स्थितेः पुद्गलानामभावाद् असङ्ग्रेजसमयद्वितीयाणमित्युक्तमिति, भावतः पुद्गलानाह-एकेन गुणो-गुणनं ताडनं
SEAST
सिध्धानाम पंचदश-भेदा:
~78~