________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३५४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
संवासः
सूत्रांक
४ R
[३५४]
श्रीस्थाना-18 संमोहे देवकिब्बिसे चहि, ठाणेहिं जीवा आसुरत्ताते कम्मं पगरेंति, तं०-कोवसीलताते पाहुडसील याते संसत्तत्तयो- १४ स्थाना० असूत्र
कम्मेणं निमित्ताजीवयाते, चउहि ठाणेहिं जीया आभिओगत्ताते कम्म पगरेति तं०-अन्तुकोसेणं परपरिवातेणं भूतिक- | उद्देशः४ वृत्तिः
म्मेणं कोउयकरणेणं, चउहि ठाणेहि जीवा सम्मोदत्ताते कम्मं पगरेंति, सं०-उम्मग्गदेसणाए मग्गंतराएर्ण कामासंसपो गेणं भिजानियाणकरणं, चडहिं ठाणेहि जीवा देवकिदिबसियत्ताते कम्मं पगरेंति २०-अरहताणं अवन्नं वयमाणे अर
आसुरा॥२७४॥ हतपन्नत्तस्स धम्मस्स अवन्नं धयमाणे आथरियउयज्झायाणमवन्नं वदमाणे चाउयनस्स संघस्स अवनं वदमाणे(सू० ३५४)
भियोग्याकण्ठ्यं, नवरं खिया सह संवसन-शयनं संवासः, द्यौः-स्वर्गः तद्वासी देवोऽप्युपचाराद् द्यौस्तत्र भवो दिव्यो ।
धा: वैमानिकसम्बन्धीत्यर्थः, असुरस्य-भवनपतिविशेषस्यायमासुर एवमितरी, नवरं राक्षसो-व्यन्तरविशेषः, चतुर्भभिका-131
सू०३५३
३५४ देव ३ | असुर २ | राक्षस १ | मनुष्य | सूत्राणि देवासुरेत्येवमादिसंयोगतः षड् भवन्ति । पुरुषक्रियाधिकारादेवापध्वंससूत्र | | देवी । असुरी | राक्षसी । नारी | तत्रापध्वंसनमपध्वंस:-चारित्रस्य तत्फलस्य चा असुरादिभावनाजनितो विनाशः, तत्रासुरभावनाजनित आसुरः, येषु वाऽनुष्ठानेषु वर्तमानोऽसुरत्वमर्जयति तैरात्मनो वासनमासुरभावना, एवं भावनान्तर
मपि, अभियोगभावनाजनित आभियोगः, सम्मोहभावनाजनितः साम्मोहः, देवकिल्विषभावनाजनितो दैवकिल्विष इति, ★इह च कन्दर्पभावनाजनितः कान्दोऽपध्वंसः पञ्चमोऽस्ति, स च सन्नपि नोक्तः, चतुःस्थानकानुरोधाद, भावना हि *1॥२७४॥
पश्चागमेऽभिहिताः, आह च-"कंदप्प १ देवकिब्धिस २ अभिओगा ३ आसुरा य ४ संमोहा ५। एसा उ संकिलिट्ठा पंचविहा भावणा भणिया ॥१॥" [कंदपी देवकिल्बिषाऽभियोग्या आसुरी च संमोहा । एतास्तु संक्लिष्टाः पंचविधा
दीप अनुक्रम [३८१]
CAS
16464
ABERucaturinाधान
wwwjagalan
~558~