________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३५२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना-
प्रत
वृत्तिः
सूत्रांक
॥२७३॥
1ऊरकर
[३५२]
दीप
गकपक्षिणः, समासान्त इन्, ते च बहिद्वीपसमुद्रेषु, एवं विततपक्षिणोऽपीति ३५, क्षुद्रा-अधमा अनन्तरभवे सिध-४४ स्थाना भावात् प्राणा-उपासादिमन्तः क्षुद्रमाणाः संमूर्छन निर्वृत्ताः सम्मूच्छिमाः, तिरश्चा सत्का योनिर्येषां ते तथा ततःउद्देशः४ पदत्रयस्य कर्मधारये सति सम्मूच्छिमपश्चेन्द्रियतिर्यग्योनिका इति भवति ३६, निपतिता-नीडादवतरीता-अवतरीत करण्डकाः | शक्तो नामैका पक्षी धृष्टत्वादज्ञवाद्वा न तु परिव्रजिता-न परिवजितुं शक्को बालस्वादित्येकः, एवमन्यः परिव्रजितुं||
लावृक्षमत्स्यशक्तः पुष्टत्वान्न तु निपतितुं भीरुत्वादन्यस्तूभयथा चतुर्थस्तूभयप्रतिषेधवानतिचालत्वादिति ३७, निपतिता-भिक्षाच- गोलपत्र
यामवतरीता भोजनाद्यर्थित्वान्न तु परिब्रजिता-परिभ्रमको ग्लानत्वादलसत्वालज्जालुत्वाद्धेत्येकः अन्यः परिजिता- कटाः चतुः परिभ्रमणशील आश्रयान्निर्गतः सन् न तु निपतिता-भिक्षार्थमवतरीतुमशक्तः सूत्रार्थासक्तरयादिना, शेषी स्पष्टी ३८, पदाद्याः निष्कृष्टः-निष्कर्षितः तपसा कृशदेह इत्यर्थः पुनर्निकृष्टो भावतः कृशीकृतकषायत्वादेवमन्ये त्रय इति ३९, एतद्भाय-17
पक्षिभित्नार्थमेवानन्तरं सूत्र-नि:कृष्टः कृशशरीरतया तथा निःकृष्टः आत्मा कषायादिनिर्मथनेन यस्य स तथेत्येवमन्ये त्रय
निष्कृइति, अथवा निःकृष्टस्तपसा कृशीकृतः पूर्व पश्चादपि तथैवेत्येवमाद्यसूत्रं व्याख्येयं, द्वितीयं तु यथोक्तमेवेति ४०, बुधोला
Rष्टाद्याः बुधत्वकार्यभूतसक्रियायोगात्, उक्तञ्च-"पठकः पाठकश्चैव, ये चान्ये तत्वचिन्तकाः । सर्वे ते व्यसनिनो राजन्,
& ३५२ यः क्रियावान् स पण्डितः॥१॥” इति, पुनर्बुधः सविवेकमनस्वादित्येकः, अन्यो बुधस्तथैव अबुधस्त्वविविक्तमन-131 स्त्वात् , अपरस्त्वबुधोऽसक्रियत्वात् युधो विवेकवञ्चित्तवाचतुर्थ उभयनिषेधादिति ४१, अनन्तरसूत्रेणैतदेव व्यकी-IC॥२७३ ।। क्रियते-बुधः सक्रियत्वात् , बुध हृदयं-मनो यस्य स बुधहृदयो विवेचकमनस्त्वात् , अथवा बुधः शास्त्रज्ञत्वात् बुध
अनुक्रम [३७९]
ABERucatunintimal
~556~