________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३४९] + गाथा १ से ५ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
CRESS
सूत्रांक
श्रीस्थाना
सूत्रवृत्तिः
॥२७१॥
[३४९]
गाथा ||१-५||
दीप अनुक्रम [३७१३७६]
करपत्ते खुरपत्ते कलम्पचीरितापते, ३० एवामेव चत्वारि पुरिसजाया पं० सं०-असिपत्तसमाणे जाव कलंबचीरिता
४ स्थाना० पत्तसमाणे, ३१ चत्तारि कडा पं००-मुंबकडे विदलकडे चम्मकडे कंबलकडे, ३२ एवामेव चत्तारि पुरिसजाया
उद्देशः४ पं०२०-मुंवफडसमाणे जाव कंवलकडसमाणे ३३ (सू०३४९) चउब्विहा चप्पया पं०२०-एगखुरा दुखुरा
करण्डका गंडीपदा सणण्फदा, ३४ चाम्बिहा पक्षी पं० तं०-चम्मपक्खी लोमपक्सी समुमापक्षी विततपक्षी, ३५
वृक्षमत्स्यचाउम्विहा खुडपाणा पं० 0.-इंदिया तेइंदिया चरिंदिया संमुच्छिमपंचिदियतिरिक्खजोणिया ३६ (सू० ३५०)
गोलपत्र चत्तारि पक्षी पं० सं०-णिवृत्तित्ता णाममेगे नो परिवतित्ता परिवइत्ता नाम एगेनो निवइत्ता एगे निवतिसावि परि
कटाः चतु पतित्तावि एगे नो निवतित्ता नो परिवतित्ता, ३७ एवामेव चत्तारि मिक्खागा पं० सं०-णिवतित्ता णाममेगे मो
पदाद्याः परिवतिता ४, ३८ (सू. ३५१) चत्तारि पुरिसजाया पं० सं०-णिकडे णाममेगे णिकडे निकडे नाममेगे अणिक पक्षिभि ४, ३९ चत्तारि पुरिसजाया पं० सं०-गिकढे नाममेने णिकट्टप्पा णिकढे नाममेगे अनिषापा ४, ४० चत्तारि निष्कृपुरिसजाया पं० सं०-- हे नाममेगे बुद्दे बुरे नाममेगे अबुहे ४,४१ चत्तारि पुरिसजाया पं० २०-बुधे नाममेगे
टाद्याः बुधहिथए ४, ४२ पचारि पुरिसजाया पं० सं०-आयाणुकंपते णाममेगे नो पराणुकंपते ४, ४३ (सू० ३५२)
सू०३४८'पुक्खले'त्यादि, 'एगेणं वासेणं ति एकया वृष्ट्या भावयतीति-उदकस्नेहवतीं करोति धान्यादिनिष्पादनसमर्धामिति
३५२ यावत् भुवमिति गम्यते, जिह्मस्तु बहुभिर्वर्षणैरेकमेव वर्षम्-अब्दं यावत् भुवं भावयति नैव वा भावयति रुक्षत्वात्तज-II
|॥२७१।। लस्येति । अत्रान्तरे मेघानुसारेण पुरुषाः पुष्कलावतसमानादयः पुरुषाधिकारत्वात् अभ्यूह्या इति, तत्र सकृदुपदे
-
-
--
-
मेघ: एवं तस्य भेदा:
~552~