________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३४६]
एषामेव चत्तारि पुरिस० वासित्ता णाममेगे णो विजुयाइत्ता ४, ६, चत्तारि मेहा पं० सं०-कालवासी ४, ७, णाममेगे णो अकालवासी एवामेव चत्तारि पुरिसजाया पं० त०-कालवासी णाममेगे नो अकालबासी ४, ८, चचारि मेहा पं० २०खेत्तवासी णाममेगे णो अखित्तवासी ४, ९, एवामेव चत्तारि पुरिसजाया पं० त०-खेत्तवासी णागमेगे णो अखेतवासी ४, १०, पत्तारि मेहा पं० सं०-अणसित्ता जामगेगे णो णिम्मवइत्ता णिम्मवइत्ता णाममेगे णो जणतित्ता ४, ११, एषामेव चतारि अम्मापियरो पं० २०-जणइत्ता णाममेगे णो णिम्मवइत्ता ४, १२, चत्तारि मेहा पं० त०-देसवासी णाममेगे
णो सव्ववासी ४, १३, एवामेव चत्तारि रायाणो पं० सं०---देसाधिवती णाममेगे णो सव्वाधिवती ४,१४ (सू०३४६) सुगमानि च, नवरं मेघाः-पयोदाः गर्जिता-गर्जिकृत् नो वर्षिता-न प्रवर्षणकारीति १, एवं कश्चित्पुरुषो गर्जितेव, गर्जिता दानज्ञानव्याख्यानानुष्ठानशत्रुनिग्रहादिविषये उच्चैः प्रतिज्ञावान् नो-नैव वर्षितेव वर्षिता-वर्षकोऽभ्युपगतसम्पादक इत्यर्थः, अन्यस्तु कार्यकर्ता न चोचैः प्रतिज्ञावानिति, एवमितरावपि नेयाविति २। 'विजुयाइत्त'त्ति [विद्युत्को ३, एवं पुरुषोऽपि कश्चिदुच्चैः प्रतिज्ञाता न च विद्युत्कारतुल्यस्य दानादिप्रतिज्ञातार्थारम्भाडम्बरस्य कता-| काऽन्यस्तु आरम्भाडम्बरस्य कर्ता न प्रतिज्ञातेति, एवमन्यावपीति ४, वर्षिता कश्चिद् दानादिभिने तु तदारम्भा-12
डम्बरकर्ता, अन्यस्तु विपरीतोऽन्य उभयथाऽन्यो न किञ्चिदिति ५.६, कालवर्षी-अवसरवर्षीति एवमन्येऽपि, ७, पुरुषस्तु कालवीय कालवी-अवसरे दानव्याख्यानादिपरोपकारार्थप्रवृत्तिक एकः अन्यस्त्वन्यथेति, एवं शेषौ ८, क्षेत्र धान्याद्युत्पत्तिस्थानम् ९, पुरुषस्तु क्षेत्रवर्षीय क्षेत्रवर्षी-पात्रे दानश्रुतादीनां निक्षेपका, अन्यो विपरीतोऽन्यस्तथा-115
दीप
अनुक्रम [३६८]
मेघ: एवं तस्य भेदा:
~549~