________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना- जासूत्रवृत्तिः
प्रत सूत्रांक [३४५]
॥२६९॥
दीप अनुक्रम [३६७]
ज्ञानिकानां सप्तषष्टिर्भवतीति । वैनयिकानां च द्वात्रिंशत् , सा चैवमवसेया-सुरनृपतियतिज्ञातिस्थविराधममातृपितृणां स्थाना० प्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुरादिष्वष्टासु स्थानेषु भ-18||
| उद्देशा४ वन्ति, ते चैकन मीलिता द्वात्रिंशदिति, सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि विषयधिकानीति, उक्तश्च पूज्यैः--"आ-II क्रियावास्तिकमतमात्माद्या ९ नित्यानित्यात्मका नव पदार्थाः । कालनियतिस्वभावेश्वरात्मकृतकाः स्वपरसंस्थाः॥१॥ काल-12 यदृच्छानियतीश्वरस्वभावात्मनश्चतुरशीतिः । नास्तिकवादिगणमतं न सन्ति सप्त स्वपरसंस्थाः ॥२॥ अज्ञानिकवादि- सू०३४५ मतं नव जीवादीन् सदादिसप्तविधान् । भावोसति सदसवैधाऽवाच्याञ्च को वेत्ति ॥३॥ वैनयिकमतं विनयश्चेतोवा- गर्जितादिकायदानतः कायें। सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सदा ॥१॥" इति, एतान्येव समवसरणानि चतुर्विश-I मेघपुरुषाः तिदण्डके निरूपयन्नाह-निरइयाण'मित्यादि सुगर्म, नवरं नारकादिपश्चेन्द्रियाणां समनस्कत्वाचत्वार्यप्येतानि सम्भ- सू०३४६ वन्ति, 'विगलेंदियवजु'ति एकद्वित्रिचतुरिन्द्रियाणाममनस्कत्वान्न सम्भवन्ति तानीति । पुरुषाधिकारात् पुरुषविशेपप्रतिपादनाय प्रायः सदृष्टान्तसूत्राणि पुरुषसूत्राणि त्रिचत्वारिंशतं 'चत्तारि मेहे'त्यादीत्याह,
चत्तारि मेहा पं० ०-जित्ता णाममेगे णो वासित्ता वासित्ता णाममेगे णो गजित्ता एगे गजित्तावि वासित्तावि एगे णो गजित्ता णो बासित्ता १, एवामेव चत्वारि पुरिसजाया पं०२०-गजित्ता णाममेगे णो वासित्ता ४, २, चचारि मेहा पं० २०-जित्ता गाममेगे णो विजुयाइत्ता विजुयाइत्ता णाममेगे ४, ३, एवामेव चत्तारि पुरिसजाया पं०
४ ॥२६९॥ तं० कित्ता णाममेने णो विजुयाइत्ता ४, ४, चत्तारि मेहा पं० २०-वासित्ता णाममेगे णो बिजुयाइत्ता ४, ५,
वादिः, तस्य समवसरणानि, अज्ञानिक, वैनयिक
~548~