________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३३८]
सास०३३८
दीप अनुक्रम [३६०]
श्रीस्थाना- नहि सत्त्वश्रवणादेव क्षणिकरवं प्रत्येति पर इल्यतो बौद्धः सत्त्वं क्षणिकत्वेन व्याप्तमिति प्रसाधयितुमुपक्रमते, तथाहि- स्थानाः
सत्त्वं नामार्थक्रियकारिखमेव, अन्यथा वन्ध्यासुतस्यापि सत्त्वप्रसङ्गः, अर्थक्रिया तु नित्यस्यैकरूपत्वान्न क्रमेण नापि वृत्तिः । योगपद्येन क्षणान्तरे अकर्तृत्वासङ्गादित्यतोऽर्थक्रियालक्षणं सत्त्वमक्षणिकान्निवर्तमान क्षणिक एवावतिष्ठत इत्येवं क्षेपेण
आहरण२६१॥R साध्यसाधने कालयापनाकारित्वाद् यापकः सत्त्वलक्षणो हेतुरिति । तथा स्थापयति पक्षमक्षेपेण प्रसिद्धव्याप्तिकत्वात्
भेदाः समर्धयति, यथा परिव्राजकधूर्ते लोकमध्यभागे दत्तं बहुफलं भवति तञ्चाहमेव जानामीति मायया प्रतिग्राममन्यान्यं सू० ३३ लोकमध्यं प्ररूपयति सति तन्निग्रहाय कश्चित् श्रावको लोकमध्यस्यैकत्वात् कथं बहुषु ग्रामादिषु तत्सम्भव इत्येवंवि-४ धोपपत्त्या त्वद्दर्शितो भो लोकमध्यभागो न भवतीति पक्ष स्थापितवानिति स्थापको हेतुः, उक्तञ्च "लोगस्स मज्झ-16 जाणण थावगहेऊ उदाहरणं" इति, स चायं-अग्निरत्र धूमात्, तथा नित्यानित्यं वस्तु द्रव्यपर्यायतस्तथैव प्रतीयमानत्वादिति, अनयोश्च प्रतीतव्याप्तिकतया अकालक्षेपेण साध्यस्थापनात् स्थापकत्वमिति । तथा व्यसयति-परं व्यामोहयति | शकटतित्तिरीग्राहकधूर्त्तवद् यः स व्यंसक इति, तथाहि-कश्चिदन्तराललब्धमृततित्तिरीयुक्तेन शकटेन नगरं प्रविष्टः
उक्तो धूर्तेन यथा-शकटतित्तिरी कथं लभ्यते?, स च किलायं शकटस्य सत्कां तित्तिरी याचत इत्यभिप्रायादवोचत्ट्रातर्पणालोडिकयेति, सक्त्वालोडनेन जलाद्यालोडितसक्तुभिरित्यर्थः, ततो धूर्तः साक्षिण आहुत्य सतित्तिरीके शकट ज-|
ग्राह, उक्तवांश्च मदीयमेतद्, अनेनैव शकटतित्तिरीति दत्तत्वात् , मया तु शकटसहिता तित्तिरी शकटतित्तिरीति गृही-&॥२६१ ।। तत्वादिति, ततो विषण्णः शाकटिक इति, अत्रोक्तम्-“सा सगडतित्तिरी मगंमि हेमि होइ णायब्वा ।।" इति, स चैवं
~532~