________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना-
प्रत
नसूत्रवृत्तिः
सूत्रांक [३३८]
॥२६॥
4
दीप
स्तुनः सदृशं वस्तूत्तरदानायोपनीयते स प्रतिनिभो यथा कोऽपि प्रतिजानीने यदुत-यो मामपूर्व श्रावयति तस्मै लक्ष-1टा स्थाना. मूल्यमिदं कटोरकं ददामीति, स च श्रावितोऽपि तन्नापूर्वमिति प्रतिपद्यते, तत एकेन सिद्धपुत्रेणोक्तम्-"तुझ पिया उद्देशा३ मज्झ पिउणो, धारेड अणूणयं सयसहस्सं । जइ सुयपुव्वं दिजउ अह न सुयं खोरयं देहि ॥१॥” इति, प्रतिनिभता आहरणचास्य सर्वस्मिन्नप्युक्ते श्रुतपूर्वमेवेदं ममेत्येवमसत्यं वचो ब्रुवाणस्य परस्य निग्रहाय तव पिता मम पितुद्धारयति लक्षमि
भेदाः | त्येवंविधस्य द्विपाशरजुकल्पस्यासत्यस्यैव वचस उपन्यस्तत्वादिति, अस्य चोपपत्तिमात्ररूपस्याप्यर्थज्ञापकतया ज्ञातत्व-
I सू० १२८ मुक्तमिति, अथवा यथारूढमेव ज्ञातमेपः, तथाहि अत्रायं प्रयोगः-नास्त्यश्रुतपूर्व किश्चित् श्लोकादि ममेत्येवमभिमानधनं बेमो वयम्-अस्ति तवाश्रुतपूर्व वचनं तव पिता मम पितु रयत्यनूनं शतसहस्रमिते यथेाते । तथा 'हे'त्ति यत्रोपन्यासोपनये पर्यनुयोगस्य हेतुरुत्तरतयाऽभिधीयते स हेतुराित, यथा केनापि कश्चित् पर्यनुयुक्तः-अहो कि यवाः क्रीयन्ते त्वया?, स त्वाह-येन मुधैव न लभ्यन्ते इति, तथा कस्मात् ब्रह्मचर्यादिकष्टमनुष्ठीयते ?, यस्मादकृततपसां नरकादौ गुरुतरा वेदना भवतीति, इदमपि उपपत्तिमात्रमेव ज्ञातत्वेनोक्तमर्थज्ञापकत्वादिाते, अथवाऽयमपि यथारूढं ज्ञातमेव, तथाह्यस्यैवं प्रयोगः-कस्मात् त्वया प्रव्रज्या क्रियत इति पृष्टः सन् केनापि साधुराह-यतस्तां विना मोक्षो न भवति, एतत्समर्थनायैव साधुस्तमाह-भो यवमाहिन्! किमिात त्वया यवाः क्रीयन्ते ?, स त्वाह-येन मुधा न लभ्यन्ते, साधो
॥२६॥ पश्चायमभिप्रायो यथा-मुधालाभाभावात् तान् क्रीणासि त्वमेवमहं तां विना तदभावात्तां करोमीति, इह च मुधा य
१ तब पिता मम पितुर्धारयत्पनूनं शतसहस्रं यदि श्रुतपूर्व ददातु अथ न श्रुवं क्षौरकं देहि ॥१॥
अनुक्रम [३६०]
~530~