________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
स्थाना. उद्देशः ३ आहरण
सूत्रांक [३३८]
भेदाः
w
॥२५६॥
सू०३३८
+
दीप अनुक्रम [३६०]
श्रीस्थाना-|बाञ्छितवरलाभाय कामदेवपूजार्थमारामे पुष्पाणि चोरयन्ती आरामपतिना गृहीता सद्भावकथने विवाहितया पत्या मसूत्र- अपरिमुक्तया मसार्वे समागन्तव्यमित्यभ्युपगम कारयित्वा मुक्ता ततः कदाचित् विवाहिता सती पतिमापृच्छच रात्रा- वृत्तिः वारामपतिपार्चे गच्छन्ती चौरराक्षसाभ्यां गृहीता सद्भावकथने प्रतिनिवृत्तया भवसाचे आगन्तव्यमितिकृताभ्युपगमा
मुक्ता आरामे गता आरामिकेण सत्यप्रतिज्ञेत्यखण्डितशीला विसर्जिता इतराभ्यामपि तथैव विसर्जिता पतिसमीपमा
गतेति, ततो भो लोकाः पत्यादीनां मध्ये को दुष्करकारक इति चासौ पप्रच्छ, तत ईष्यालुप्रभृतयः पत्यादीन् दुष्कसरकारित्वेनाभिदधुः, चौरचाण्डालस्तु चौरानिति, ततोऽसावनेनोपायेन भावमुपलक्ष्य चौर इतिकृत्वा तं बन्धयामासेति,
अत्रापि गाथे-"एमेव चउविगप्पो होइ उवाओऽवि तत्थ दबम्मि । धाउब्वाओ पढमो जंगलकुलिएहिं खेत्तं तु ॥१॥ कालोऽवि नालियाईहिं होइ भावम्मि पंडिओ अभओ। चोरस्स कए णट्टि य वडकुमारि परिकहिंसु ॥२॥" [एवमेव चतुर्विकल्पो भवत्युपायोऽपि तत्र द्रव्ये धातुबादः प्रथमः लांगूलकुलिक क्षेत्रं तु ॥१॥ कालोऽपि नालिकादिभिः भवति भावे पंडितोऽभयः चौरस्य कृते नृत्ये वृद्धकुमारीकथां परिचख्यौ ।॥२॥] इति । 'ठवणाकम्मे'त्ति स्थापन प्रतिष्ठापनं स्थापना तस्याः कर्म-करणं स्थापनाकम्में येन ज्ञातेन परमतं दूषयित्वा स्वमतस्थापना | क्रियते तत्स्थापनाकम्मेंति भावः, तच द्वितीयाने द्वितीयश्रुतस्कन्धे प्रथमाध्ययन पुण्डरीकाय, तत्र युक्तमस्ति-काचित्पुष्करिणी कईमप्रचुरजला तन्मध्यदेशे महत्पुण्डरीकं तदुद्धरणार्थ चतसृभ्यो दिग्भ्यश्चत्वारः पुरुषाः सकईममार्गः प्रवेष्टुमारब्धाः, ते चाकृततदुद्धरणा एवं पङ्के निमग्नाः, अन्यस्तु तटस्थोऽसंस्पृष्टकर्दम एवामोघवचनतया तदुदतवानिति
२५९॥
आहरणस्य भेदा:
~522~