________________
आगम
(०३)
प्रत
सूत्रांक
[ ३२६ ]
दीप
अनुक्रम [३४८]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:)
उद्देशक [३], मूलं [ ३२६ ]
स्थान [ ४ ], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थानाझसूत्र
॥ २४७ ॥
कल्पशरीरा:- पटुशरीरा अन्यतराणि-अनशनादीनां मध्ये एकतराणि उदाराणि - आशंसा दोषरहिततयोदारचित्तयुक्तानि कल्याणानि मङ्गलस्वरूपत्वात् विपुलानि बहुदिनत्वात् प्रयतानि प्रकृष्टसंयमयुक्तत्वात् प्रगृहीतानि आदरप्रतिपन्नत्वात् महावृत्तिः नुभागानि अचिन्त्यशक्तियुक्तत्वात् (समृद्धान) ऋद्धिविशेषकारणत्वात् कर्मक्षयकारणानि मोक्षसाधकत्वात् तपःकर्माणि२ तपः- क्रियाः प्रतिपद्यन्ते- आश्रयन्ति, 'किमंग पुणे'ति किं प्रश्ने अङ्गेत्यात्मामन्त्रणेऽलङ्कारे वा 'पुन' रिति पूर्वोक्तार्थवैलक्षण्यॐ दर्शने शिरोलोचब्रह्मचर्यादीनामभ्युपगमे भवा आभ्युपगमिकी उपक्रम्यतेऽनेनायुरित्युपक्रमो ज्वरातीसारादिस्तत्र भवा या सौंपक्रमिकी सा चासौ सा चेति आभ्युपगमिकौपक्रमिकी तां वेदनां दुःखं सहामि तदुत्पत्तावभिमुखतया अस्ति च सहिरवैमुख्यार्थे यथाऽसौ भटस्तं भटं सहते, तस्मान्न भव्यत इति भावः, क्षमे आत्मनि परे वाऽविकोपतया तितिक्षामि अदैन्यतया अध्यासयामि सौष्ठवातिरेकेण तत्रैव वेदनायामवस्थानं करोमीत्यर्थः, एकार्था वैते शब्दाः, किं 'मन्ने' त्ति मन्ये निपातो वितर्कार्थः क्रियते भवतीत्यर्थः, 'एगंतसो'त्ति एकान्तेन सर्वथेत्यर्थ इति । एते च दुःखसुखशय्यावन्तो निर्गुणसगुणा: अतस्तद्विशेषाणामेव वाचनीयावाचनीयत्वदर्शनाय सूत्रद्वयं कण्ठ्यं, नवरं 'बीय'त्ति विकृतिः-क्षीरादिका 'अव्यवशमितप्राभृत' इति प्राभृतम्-अधिकरणकारी कोप इति । अनन्तरं वाचनीयावाचनीयाः पुरुषा उक्ता इति पुरुषा धिकारात् तद्विशेषप्रतिपादनपरं चतुर्भङ्गिकाप्रतिवद्धं सूत्रप्रबन्धमाह
Education Intentional
चत्तारि पुरिसजाया पं० तं० आतंभरे नाममेगे तो परंभरे परंभरे नाममेगे तो आतंभरे एगे आतंभरेवि परंभरेवि एगे नो आयंभरे तो परंभरे, चचारि पुरिसजाया पं० तं० दुग्गए नाममेगे दुग्गए दुग्गए नाममेगे सुग्गते सुग्गते
For Personal & PrOnly
~504~
४ स्थाना०
उद्देशः ३ दुःखसुखशय्याः
सू० ३२४ वाचनी यावाचनीयाः सू० ३२५३२६
॥ २४७ ॥