________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना-
सूत्र
प्रत
वृत्तिः
सूत्रांक
॥ २३८॥
[३१९]
दीप अनुक्रम [३४१]
CASSASSACAR
लब्धजयत्वादिति, उच्चः पुरुषः शरीरकुलविभवादिभिः तथा उन्नतच्छन्दः-उच्चताभिप्रायः औदार्यादियुक्तत्वात् नीच- स्थाना च्छन्दस्तु-विपरीतो नीचोऽप्युचविपर्ययादिति । अनन्तरमुच्चेतराभिप्राय उक्तः, स च लेश्याविशेषाद् भवतीति लेश्या-II उद्देशः३ सूत्राणि, सुगमानि च, नवरं असुरादीनां चतस्रो लेश्या द्रव्याश्रयेण भावतस्तु षडपि सर्वदेवानां, मनुष्यपधेन्द्रियति-INयानयग्यरश्वां तु द्रव्यतो भावतश्च पडपीति, पृथिव्यवनस्पतीनां हि तेजोलेश्या भवति देवोत्सत्तेरिति तेषा चतन इति । उक्तले-| श्याविशेषेण च विचित्रपरिणामा मानवाः स्युरिति यानादिदृष्टान्तचतुर्भनिकाभिरन्यथा च पुरुषचतुर्भडिका यानसूत्रा-1 भृतिचतु. दिना श्रावकसूत्रावसानेन ग्रन्थेन दर्शयन्नाह
सू० ३२० चत्तारि जाणा पं० त०-जुत्ते णाममेगे जुत्ते जुत्ते णाममेगे अजुचे अजुत्ते णाममेगे जुत्ते अजुत्ते णाममेगे अनुत्ते, एवामेव चत्तारि पुरिसजाया पं० सं०-जुत्ते णाममेगे जुत्ते जुत्ते णाममेगे अजुत्ते ४, चत्तारि जाणा पं० सं०-जुत्ते णाममेगे जुत्तपरिणते जुत्ते णाममेगे अजुत्तपरिणते, एवामेव बचारि पुरिसजाया पं० २०-गुत्ते णाभमेगे जुतपरिणते ४, चत्तारि जाणा पं० २०-जुसे णाममेगे जुत्तरूवे जुत्ते णाममेगे अजुत्तरूवे अजुत्त णाममेगे जुत्तरूवे०४, एवामेव चत्तारि पुरिसजाया पं० त०-जुते णाममेगे जुत्तरूवे ४, बत्तारि जाणा पं० २०-जुत्ते णाममेगे जुत्तसोभे ४, एवामेव चत्तारि पुरिसजाया पं० २०-जुत्ते णाममेगे जुत्तसोमे । चत्तारि जुम्गा पं० २०-जुत्ते नाममेग जुत्ते, एवामेव चत्तारि पुरिसजाया पं०२०-जुत्ते णाममेगे जुत्ते ४, एवं अधा जाणेण चत्तारि आलावगा तथा जुग्गेणवि, पढिपक्खो तहेच पुरिसजाता जाव सोमेति । चत्तारि सारही पं० सं०-जोयावइचा णाम एगे नो विजोयावदत्ता
AAKARA
॥२३८
~486~