________________
आगम
(०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [३०७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३०७]
%
दीप
84%
तरि जोवणाई उर्नु उच्चत्तेणं, तेसि सिद्धाययणाणं चउदिसिं चत्तारि दारा पं०1०-देवदारे असुरदारे णागबारे सुवन्नबारे, तेसु णं वारेमु चउबिहा देवा परिवसंति, तं०-देवा असुरा नागा सुवण्णा, सेसि णं दाराणं पुरतो चत्तारि मुहर्मदवा पं०, तेसि णं मुहमंडवाणं पुरो पत्तारि पेच्छाघरमंडवा पं०, तेसिणं पेच्छाघरमंडवाणं बहुमझदेसभागे चत्तारि वइरामया अक्खाङगा पं०, तेसि णं वइराभयाणं अक्खाडगाणं बहुमज्झदेसभागे चत्तारि मणिपेढियातो पं०, तासि णं मणिपेढिताणं उरि चत्तारि सीहासणा पन्नत्ता, तेसि णं सीहासणाणं उपरि चत्तारि विजयदूसा पन्नत्ता, तेसिणं विजयदूसगार्ण बहुमज्झदेसभागे चत्तारि वइरामता अंकुसा पं०, तेसु णं वतिरामतेम अंकुसेमु चत्तारि कुंमिका मुत्तादामा ५०, ते णे कुंभिका मुत्तादामा पत्तेयं २ अन्नेहिं तददउच्चत्तपमाणमित्तेहिं चाहिं अनुकुंभिकेहि मुत्तादामेडिं, सवतो समंता संपरिक्षिता, सेसि णं पेच्छाघरमंडवाणं पुरजो चत्तारि मणिपेढिताओ पण्णचाओ, तासि ण मणिपेढियाणं उबरि चत्तारि २ तितथूभा पण्णत्ता, तासि णं चेतितथूभाणं पत्तेर्व २ चउद्दिसि चत्तारि मणिपेढियातो पं०, तासि ण मणिपेदिसाणं वरि चत्तारि जिणपतिमाओ सन्वरयणामईतो संपलियंकणिसन्नाओ थूभाभिमुहाओ चिट्ठति, सं०-रिसभा पद्धमाणा चंदाणणा वारिसेणा, तेसि णं चेतितथूभाणं पुरतो चत्तारि मणिपेदिताओ पं०, तासि जे मणिपेदिताण उरि चत्तारि तिताक्खा पं०, तेसिणं चेतितरुक्खाणं पुरओ चचारि मणिपेद्वियाओ पं०. तासिण मणिपेढियाणं उबरि चत्तारि महिंदजाया पं०, तेसि णं महिंदज्झताणं पुरओ चत्तारि णदातो पुक्खरणीओ पं०, तासि णं पुक्खरिणीणं पत्तेयं २ पउदिसि पसारि वणसंडा पं० त०-पुरच्छिमेणं दाहिणेणं पञ्चस्थिमेणं उत्तरेणं-पुषेणं असोगवणं दाहि
अनुक्रम [३२७-३२९]
A5
%
wwwjagalan
~469~