________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [३०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३०६]
असूत्र
वृत्तिः ॥ २२९॥
स्थाना० उद्देशः२ | नन्दीश्व
राधिक सू० ३०७
वता, अङ्गारक आद्यो ग्रहः भावकेतुरित्यष्टाशीतितम इति, शेष यथा द्विस्थानके, समुद्रद्वारादि जम्बूद्वीपद्वारादिव- दिति, चक्रवालस्य-वलयस्य विष्कम्भो-विस्तरः जम्बूद्वीपादहिर्धातकीखण्डपुष्करार्द्धयोरित्यर्थः, शब्दोपलक्षित उद्देशकः शब्दोद्देशको द्विस्थानकस्य तृतीय इत्यर्थः, केवलं तत्र द्विस्थानानुरोधेन 'दो भरहाई' इत्याधुक्तमिह तु 'चत्तारी'त्यादि, उक्तं मनुष्यक्षेत्रवस्तूनां चतुःस्थानकमधुना क्षेत्रसाधयन्निन्दीश्वरद्वीपवस्तूनामासत्यसूत्राच्चतु:स्थानकं 'नंदीसरस्सेत्यादिना ग्रन्थेनाह
[अथ नन्दीश्वरविचारा] गंदीसरवरस्स णं दीवस्स चकवालविक्खभस्स बहुमज्झदेसभागे चउदिसि पत्तारि अंजणगपन्यता पं० सं०-पुरस्थिमिले अंजणगपब्बते दाहिणिले अंजणगपव्वए पचस्थिमिले अंजणगपन्वते उत्तरिले अंजणगपबते ४, ते ण अंजणगपव्वता चतरासीति जोयणसहस्साई उई उनसेणं एगे जोवणसहस्सं जल्वेहेणं मूले दस जोय
सहस्साई विक्षभेणं तदणंतरं च णं मायाए २ परिहातेमाणा २ उवरिमेगं जोयणसहस्सं विसंभेणं पण्णता मूले इकतीस जोयणसहस्साई छन तेवीसे जोयणसते परिक्खेवण उपरि तिन्नि २ जोयणसहस्साई एगं च छावट जोयणसतं परिक्खेवणं, मूले विच्छिन्ना मजो संखेत्ता, उपितणुया. गोपुच्छसंठाणसंठिता सम्पअंजणमया अच्छा सहा लहा घट्ठा मट्ठा मीरया निष्पंका निकंकडाछाया सप्पभा समिरीया सउजोया पासाईया दरिसणीया अभिरुवा पडिरूवा, तेसि णं अंजणगपतयाणं उवरि बहुसमरमणिजभूमिभागा पं०, तेसिणं बहुसमरमणिजभूमिभागाणं बहुमज्मदेसभागे चत्वारि सिद्धाययणा पण्णत्ता, सेणं सिद्धाययणा एगं जोयणसयं आयामेणं पण्णता पण्णासं जोयणाई विक्खंभेणं बाव
दीप
अनुक्रम [३२६]
॥२२९॥
~468~