________________
आगम
(०३)
प्रत
सूचांक
[ ३०६ ]
दीप
अनुक्रम
[३२६]
[भाग - 5] "स्थान" अंगसूत्र- ३ ( मूलं + वृत्तिः)
उद्देशक [२].
मूलं [२०६]
स्थान [ ४ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ २२८ ॥
लवणे । अहसया चुलसीया सत्त सहस्सा य सब्वेवि ॥ ५ ॥ जोयणसयविच्छिन्ना मूलुवरिं दस सयाणि मज्झमि । ओगाढा य सहस्सं दस जोयणिया य. सिं कुड्डा ॥ ६ ॥ पायालाण विभागा सव्वाणवि तिन्नि तिन्नि बोद्धव्या । हेट्ठिमभागे वाऊ मज्झे वाऊ य उदयं च ॥ ७ ॥ उवरिं उदगं भणियं पढमगबीएस वाढसंखुभिओ । वामे [वमतीत्यर्थः >, उदगं तेण य परिवहु जलनिही खुहिओ ॥ ८ ॥ परिसंठियंमि पवणे पुणरवि उदगं तमेव संठाणं । वच्चेइं तेण उदही परिहायइणुकमेणेवं ॥ ९ ॥” इति वेलां लवणसमुद्रशिखामन्तर्विशन्ती बहिर्वाऽऽयान्ती मग्रशिखां च धारयन्तीति संज्ञाखालंधरास्ते च ते नागराजाश्च - नागकुमारवराः वेलंधरनागराजास्तेषामावासपर्वताः पूर्वादिदिक्षु क्रमेण गोस्तूपादयः, विदिक्षु-पूर्वोत्तरादिषु वेलंधराणां पश्चात्तयो अनुनायकत्वेन नागराजा अनुवेलंधरनागराजाः, वेलंधरवतंव्यता| गाथा: " देसजोयणस्सहस्सा लवणसिहा चकवालओ रुंदा सोलससहस्वउच्चा सहस्यमेगं तु ओगाढा ॥ १ ॥ [ समाद् भूभागादिति भावः > देसूणमद्धजोयण लवणसिहोवरि दगं तु कालदुगे । [ दिवा रात्रौ चेत्यर्थः ]>,
-
[1] पातालाः सन्ति ते सर्वेऽपि सप्तसहस्राष्टशतचतुरशीतिमिताः ॥ ५ ॥ योजनशत विस्तीर्णा मूळे उपरि च दश शतानि मध्ये अपगाढा सद दश योजनानि (योजनमाना ) भित्तिः ॥ ६ ॥ सर्वेषामपि पातालानां प्रयनयो भागा मोदन्याः अपतनभागे वायुर्मध्ये वायुरुदकं च ॥ ७ ॥ उपरि उदकं भणितं प्रथमद्वितीययोः संशुभितो वायुरुदकं वमवि तेन भुमितो जलनिधिः परिवर्द्धते ॥ ८ ॥ पवने परिस्थिते पुनरप्युदकं तरसंस्थानमेव गच्छति तेनोदधिः परिड़ीयतेऽनुक्रमेणैवं ॥ ९ ॥ २ लवणशिखा दशयोजनसहस्रमाना चकवाचतो विखीणी पोडशसहस्रोच्या एकं सहस्रं त्ववगाडा ॥ १ ॥ दिवा रात्री व देशोनमदंयोजनं लवणशिखोपरि
Education Intimational
~
For Personal & Pre Only
~466~
४ स्थाना०
उद्देशः २ पातालक
लशाः धातकीविकंभादि सू० १०६
॥ २२८ ॥
www.january.or