________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [३०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
SAX
प्रत
सूत्रांक
[३०६]
मणुयाणऽवच्चपालणया । अउणासीई तु दिणा चउत्थभत्तेण आहारो॥१०॥” इति ॥ एत्य 'ति मध्यमेषु दशसु योजनसहस्रेषु महामहान्त इति वक्तव्ये समयभाषया 'महइमहालया' इत्युक्तम् , महच्च तदरञ्जरं च अरंजरं-उदकुम्भ इत्यर्थः महारजरं तस्य संस्थानेन संस्थिता ये ते तथा, तदाकारा इत्यर्थः, महान्तस्तदन्यालकव्यवच्छेदेन पातालमिमिवागाधत्वात् गम्भीरत्वासातालाः पातालव्यवस्थितत्वाद्वा पातालाः महान्तश्च ते पातालाश्चेति महापाताला, वड-IN वामुखः केतुको यूपक ईश्वरश्चेति, क्रमेण पूर्वादिदिश्चिति, एते च मुखे मूले च दश सहस्राणि योजनानां, मध्ये उच्चैस्त्वेन च लक्षमिति, एषामुपरितनभागे जलमेव मध्ये वायुजले मूले वायुरेवेति, एतन्निवासिनो देवाः वायुकुमाराः कालादय इति, इह गाथा:-"पणनउइ सहस्साई ओगाहित्ताण चउद्दिसिं लवणं । चउरोऽलंजरसंठाणसंठिया होंति | पायाला ॥१॥ वलयामुह केऊए जूयग तह इस्सरे य बोद्धव्वे । सथ्ववइरामयाणं कुड्डा एएसिं दससइया ॥२॥ जोयणसहस्सदसगं मूले उवरिंच होति विच्छिन्ना । मज्झे य सयसहस्सं तत्तियमेत्तं च ओगाढा ॥ ३॥ पलिओवमठिईया एएसिं अहिवई सुरा इणमो । काले य महाकाले वेलंक पभंजणे चेव ॥४॥ अन्नेवि य पायाला सुड्डालंजरगसंठिया
मनुष्याः एकोनाशीतिं यावदपस्यपालनादिनाचि आहारवतुर्थंभकेन ॥१०॥ २ चतुर्दिशि लवणं पंचनवति सहस्राम्यवसाय चत्वारोऽलंजरसंस्थान| संस्थिताः पाताला भवन्ति ॥१॥ वलपमुखः केतुकः यूपकस्तथा ईश्वरथ ओद्धन्याः सर्वे यन्नमयाः या एषां दशशतानि ॥ २॥ दशसहस्रयोजनानि मूले
परिच विस्तीर्णा भवन्ति मध्ये पातसहसं तापमानं चावगाडाः ॥ ३ ॥ पल्योपमस्थितिका एतेषामधिपतिमुरा एते कालथ महाफालः बैठयः प्रभंजनाश्चैव |॥४॥ अन्येऽपि च शुलकालंजरसस्थिता
दीप
अनुक्रम [३२६]
।
~465~