________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[७-१६]
दीप अनुक्रम [७-१६]
श्रीस्थाना-तण्यस्यैव तरतमयोगापकर्षभिन्नस्य यावत्परमप्रकर्षहानिः, परमप्रकर्षहीनस्य च पुण्यस्य परमावकृष्टतमं शुभफलं-या १ स्थाना
काचित् शुभमात्रेत्यर्थः-दुःखप्रकर्ष इति तात्पर्य, तस्यैव च परमावकृष्टपुण्यस्य सर्वात्मना क्षये पुण्यात्मकबन्धाभावा- ध्ययने वृत्तिः न्मोक्ष इति, यथा अत्यन्तपथ्याहारसेवनात् पुंसः परमारोग्यसुखं, तस्यैव च किश्चितश्पथ्याहारविवर्जनादपथ्याहारपरि-13/पापसत्ता ॥१८॥
दवृद्धेरारोग्यसुखहानिः, सर्वथैवाहारपरिवर्जनात् प्राणमोक्ष इति, पथ्याहारोपमानं चेह पुण्यमिति, अत्रोच्यते, येयं दुःखप्रकर्षानुभूतिः सा स्वानुरूपकर्मप्रकर्षप्रभवा, प्रकर्षानुभूतित्वात् , सौख्यप्रकर्षानुभूतिवत् , यथा हि सौख्यप्रकर्षानुभूतिः स्वानुरूपपुण्यकर्मप्रकर्षजनितेति त्वयाऽभ्युपगम्यते तथेयमपि दुःखप्रकर्षानुभूतिः (प्रकर्षानुभूतित्वात्) स्वानुरूपपापकर्ममकर्षज-13 निता भविष्यतीति प्रमाणफलमिति, आह च-"कम्मष्पगरिसजणियं तदवस पगरिसाणुभूइओ । सोक्खप्पगरिसभूई जह पुण्णप्पगरिसप्पभवा ॥१॥” इति, 'तदिति दुःखमिति । इदानीमनन्तरोक्कयोः पुण्यपापकर्मणोर्बन्धकारणनिरूपणायाह-'एगे आसवे' आश्रवन्ति-प्रविशन्ति येन काण्यात्मनीत्याश्रवः, कर्मबन्धहेतुरिति भावः, स चेन्द्रियकषायात्रतक्रियायोगरूपः कमेण पश्चचतुःपञ्चपञ्चविंशतिनिभेदः, उक्तञ्च-"इंदिय ५ कसाय ४ अब्बय ५ किरिया २५ पणचउरपंचपणुवीसा ।। जोगा तिनेव भवे आसवभेया उ बायाला ॥१॥" इति, तदेवमयं द्विचत्वारिंशद्विधोऽथवा द्विविधो द्रव्यभावभेदात्, तत्र द्रव्याश्रवो यजलान्तर्गतनावादी तथाविधच्छिद्रैजलप्रवेशनं भावानवस्तु यजीवनावीन्द्रियादिच्छिद्रुतः कर्मजल| सञ्चय इति, स चाश्रवसामान्यादेक एवेति ॥अथाश्रवप्रतिपक्षभूतसंवरस्वरूपमाह-'एगे संवरे' संब्रियते-कर्मकारणं प्राणा- ॥१८॥
१ कर्मप्रकर्षजनित पद (दुःख) अवश्यं प्रकर्षानुभूतेः । सौख्यप्रकर्षानुभूतियथा पुण्यप्रकर्षप्रभवा ॥ १॥ २ तथाविधपरिणामेन जि.
MERucatunintimall
"पुन्य, पाप, आश्रव, संवर, वेदना, निर्जरा" शब्दानाम व्याख्या
~46~