________________
आगम
(०३)
प्रत
सूचांक
[२१२]
दीप
अनुक्रम
[३११]
[भाग-5] "स्थान" अंगसूत्र- ३ ( मूलं + वृत्तिः) - स्थान [ ४ ], उद्देशक [२]. मूलं [ २९२ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३]
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ २१८ ॥
पुनः पराजयते, पुरुषस्तु परीषादिष्वेवं चिन्तनीय इति ॥ जेतव्याश्चेह तत्वतः कपाया एवेति तत्स्वरूपं दर्शयितुकामः क्रोधस्योत्तरत्रोपदर्शयिष्यमाणत्वान्मायादिकषायत्रयप्रकरणमाह
चत्तारि केतणा पं० तं० वंसीमूलकेतणते मेंढविसाणकेतणते गोमुत्तिकेतणते अवलेहणितकेतणते, एवामेव चढविधामाया पं० तं० सीमूलकेतणासमाणा जाव अवलेहणितासमाणा, वसीमूलकेतणासमाणं भायं अणुपविट्टे जीवे कालं करेति रrry उज्जति, मेंढविसाणकेतणासभाणं भायमणुष्पविट्टे जीवे कालं करेति तिरिक्खजोणितेसु उववज्जति, गोमुत्ति० जाव कालं करेति मणुस्सेसु उववज्जति, अवलेहणिता जाव देवेसु उववज्जति । चत्तारि थंभा पं० [सं० सेलयं अद्विथंभे दारुथंभ तिथिसतार्थमे, एवामेव चउव्विधे माणे पं० [सं० सेथंभसमाणे जाव तिमिसलतार्थभसमाणे, सेलथंभसमाणं माणं अणुपविट्टे जीवे कालं करेति नेरतिएस उववज्जति, एवं जाब तिणिसलतायंभसमाणं माणं अणुपविट्टे जीवे कालं करेति देवेसु उववज्जति । चत्तारि वत्था पं० [सं० किमिरागरचे कद्दमरागरते खंजणरागरचे इलिद्दरागरत्ते, एवामेव चविधे लोभे पं० [सं० किमिरागरत्तवत्यसमाणे कद्दमरागरत्तवत्समाणे खंजणरागरचबस्थसमाणे हल्दिरागरत्तवत्यसमाणे, किमिरागरत्तवत्थसमाणं लोभमणुपविट्टे जीवे कालं करेइ नेरइए उबवज्जद - हेव जाव इलिद्दरागरतवत्यसमाणं लोभमणुपविद्वे जीवे कालं करेइ देवेसु उवज्जति (सू० २९३ ) 'चत्तारी'त्यादि प्रकटं, किन्तु केतनं सामान्येन वक्रं वस्तु पुष्पकरण्डस्य वा सम्बन्धि मुष्टिग्रहणस्थानं वंशादिदलकं, तच्च वक्रं भवति, केवलमिह सामान्येन वक्रं वस्तु केवनं गृह्यते, तत्र वंशीमूलं च तत्केतनं च वंशीमूलकेतनमेवं
Education Intl
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Personal & Pre Use Only
~
~446~
४ स्थाना० उद्देशः २ प्रकटसे
व्यादि केतनादि
सू० २९२२९३
।। २१८ ॥
www.january.or