________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक -1, मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना- असूत्रवृत्तिः
सूत्रांक
[७-१६]
॥१५॥
902
नापेक्षाकारणमन्तरेण भवितुमर्हतः दृश्यते च तद्भावोऽतस्तत्सत्ता गम्यते यच्चापेक्षाकारणं स धर्मोऽधर्मश्चेति भा- १ स्थानावार्थः, गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायो, मत्स्यानामिव जलं, तथा स्थितिपरिणाम-21 | ध्ययने परिणतानां स्थित्युपष्टम्भकोऽधर्मास्तिकायो, मत्स्यादीनामिव मेदिनी, विवक्षया जलं वा, प्रयोगश्च-गतिस्थिती अपे- धर्मास्तिक्षाकारणवत्यौ, कार्यत्वात् , घटवत्, विपक्षखैलोक्यशुषिरमभावो वेति, किञ्च-अलोकाभ्युपगमे सति धमाधम्माभ्यां | कायाद्या लोकपरिमाणकारिभ्यामवश्यं भवितव्यम्, अन्यथाऽऽकाशसाम्ये सति लोकोऽलोको वेति विशेषो न स्यात्, तथा 5I निर्जराचाविशिष्ट एवाकाशे गतिमतामात्मनां पुन्नलानाञ्च प्रतिघाताभावादनवस्थानम्, अतः सम्बन्धाभावात् सुखदुःखब-| न्धादिसंव्यवहारो न स्यादिति, उक्तश्च-"तम्हा धम्माधम्मा लोगपरिच्छेयकारिणो जुत्ता । इहराऽऽगासे तुल्ले लोगो- ७-१६ ऽलोगोत्ति को भेओ। ॥ १ ॥ लोगविभागाभावे पडिघाताभावोऽणवत्थाओ । संववहाराभावो संबंधाभावओ होजा ॥२॥" इति । आत्मा च लोकवृत्तिधर्माधर्मास्तिकायोपगृहीतः सदण्डः सक्रियश्च कर्मणा बध्यत इति बन्धनिरूपणायाह-'एगे बंधे बन्धनं बन्धः, सकषायत्वात् जीवः कर्मणो योग्यान पुद्गलान् आवृत्ते यत् स बन्ध इति भावः, स च प्रकृतिस्थितिप्रदेशानुभावविभेदात् चतुर्विधोऽपि बन्धसामान्यादेका, मुक्तस्य सतः पुनर्वन्धाभावाद्वा एको बन्ध इति, अथवा द्रव्यतो बन्धो निगडादिभिर्भावतः कर्मणा तयोश्च बन्धनसामान्यादेको बन्ध इति, ननु बन्धो जीवकर्मणोः
तस्मात् धर्माधर्मों लोकपरिच्छेदकारिणी गुती । इतरथाऽऽकाशे तुल्ये लोकोऽलोक इति को भेदः ॥१॥लोकविभागाभाचे प्रतिपाताभावतोऽनवस्थानात् । सेव्यवहाराभावः संवन्धाभावतो भवेत् ॥ २॥ २ सदण्डाद्यपेक्षया.
FREERS
दीप अनुक्रम [७-१६]
*
*
"धर्म, अधर्म, बन्ध, मोक्ष, पुन्य, पाप, आश्रव, संवर, वेदना, निर्जरा" शब्दानाम व्याख्या
~40~