________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२०७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थानाझसूत्रवृत्तिः
सूत्रांक
[२०७]
॥१६९॥
दीप
नेरइयाणं ततो सरीरगा पं००-वेउन्विते तेयए कम्मए, असुरकुमाराणं ततो सरीरगा पं००-एवं चेव, एवं
३ स्थानसम्बेसि देवाणं, पुढविकाइयाणं ततो सरीरंगा पं० त०-ओरालिते तेयए कम्मते, एवं वाउकाइयवजाणं जाव चरि
काध्ययने दियाण (सू० २०७) गुरुं पडुच ततो पडिणीता पं० त०-आयरियपडिणीते उवज्झायपडिणीते थैरपतिणीते १, गति उद्देशः४ पडुन ततो पडिणीया पं० त०-इहलोगपडिणीए परलोगपडिणीए दुहभो लोगपडिणीए २, समूह पदुच ततो पति
प्रत्यनीकाः णीता पं० सं०-कुलपडिणीए गणपतिणीए संघपडिणीते ३, अणुकंपं पडुश्च ततो पडिणीया पं० २०-तवस्सिपडि
सू०२०७जीए गिलाणपडिणीए सेहपडिणीए ४, भावं पडुच्च ततो पडिणीता पं० तं०-णाणपडिणीए दसणपडिणीए परित्तप
२०८ दिणीए ५, सुर्य पहुच ततो पडिणीता पं० २०-सुत्तपरिणीते अत्थपडिणीते तदुभयपडिणीए ६ (सू० २०८) निरहयाणमित्यादि, दण्डकः कण्ठया, किन्तु एवं सब्वदेवाणं ति यथा असुराणां त्रीणि शरीराणि एवं नाग-I४ कुमारादिभवनपतिव्यन्तरज्योतिष्कवैमानिकानाम् , एवं 'वाउकाइयवज्जाणं'ति, वायूनां हि आहारकवर्जानि च-18 त्वारि शरीराणीति तर्जनमेवं पवेन्द्रियतिरश्चामपि चत्वारि मनुष्याणां तु पश्चापीति त इह न दर्शिताः । कल्पस्थिति-IN व्यतिकामिणश्च प्रत्यनीका अपि भवन्तीति तानाह-गुरुमित्यादि सूत्राणि पद् व्यक्तानि, किन्तु गृणाति-अभिधत्ते| तत्त्वमिति गुरुस्तं प्रतीत्य-आश्रित्य प्रत्यनीका:-प्रतिकूलाः, स्थविरो जात्यादिभिः, एतत्प्रत्यनीकता चैवम्-"जच्चाईहि अवलं विभासद बट्टा नयावि उववाए । अहिओ छिद्दप्पेही पगासवादी अणणुलोमो ॥१॥" अहवावि वए एवं
१ जावादिभिरवर्ग विभाषते नोपपातेऽपि वर्तते अहितः छिरप्रेक्षी प्रकटवादी अननुलोमः ॥ १॥ २ अथवाऽपि वदेदेवं
अनुक्रम २२१]
~348~